SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः तत्पश्चशतं प्रोक्तं प्रमाणं मानवेदिभिः । वर्तमाननराणामङ्गुलमात्माङ्गुलं भवेत् ॥ २८ ॥ व्यवहारप्रमाणे द्वे' राद्धान्ते लौकिके विदुः । आत्माङ्गुलमिति त्रेधा तिर्यक्पादः षडङ्गुलैः ॥ २९ ॥ . 9 पादद्वयं वितस्तिस्स्यात्ततो हस्तो द्विसङ्गणः । दण्डो हस्तचतुषेण क्रोशस्तद्विसहस्रकम् ॥ ३० ॥ योजनं चतुरः क्रोशान्प्राहुः क्षेत्रविचक्षणाः । वक्ष्यतेऽतः परं कालपरिभाषा यथाक्रमम् ।। ३१ ॥ अथ कालपरिभाषा | अरण्वन्तरकाले व्यतिक्रामति यावति । स कालस्तमयोऽसङ्ख्यैस्समयैरावलिर्भवेत् ॥ ३२ ॥ सङ्ख्यातावलिरुच्छ्रासः स्तोकस्तूच्छाससप्तकः । स्तोकास्तप्त लवस्नेषां साधीष्टात्रिंशता घटी ॥ ३३ ॥ घटी मुहूर्तोऽत्र मुहूर्तेस्त्रिंशता दिनम् । पश्वनौस्त्रादिनैः नैः पक्षः पक्षौ द्वौ मास इष्यते ॥ ३४ ॥ ऋतुर्मासद्वयेन स्यात्रिभिस्तैरयनं मतम् । तद्दुयं वत्सरो वक्ष्ये धान्यमानमतः परम् ॥ ३५ ॥ अथ धान्यपरिभाषा | विद्धि षोडशिकास्तत्र चतस्रः कुडहो' भवेत् । कुset चतुरः प्रस्थश्वतुः प्रस्थानथादकम् ॥ ३६ ॥ चतुर्भिदकैोणो मानी द्रोणेश्वतुर्गुणैः । खारी मानीचतुषेण वार्यः पञ्च प्रवर्तिका ॥ ३७ ॥ • K and B वां. 'Kai. M Sम्ये.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy