SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ क्षत्र गाणतव्यवहारः. दिनगतिकृतिसंयोगं दिनगतिकृत्यन्तरेण हत्वाथ । हत्वोदग्गतिदिवसैस्तल्लब्धदिने समागमः स्यान्नोः ॥ २१० ॥ • अत्रोद्देशकः । योजने प्रयाति हि पूर्वगतिस्त्रीणि योजनान्यपरः । उत्तरतो गच्छति यो गत्वासौ तद्दिनानि पञ्चाथ ॥ २११ ॥ गच्छन् कर्णाकृत्या कतिभिर्दिवसैर्नरं समाप्नोति । उभयोर्युगपद्गमनं प्रस्थानदिनानि सदृशानि ॥ २१२ ॥ पश्चविधचतुरश्रक्षेत्राणां च त्रिविधत्रिकोणक्षेत्राणां नेत्यष्टविधबाह्य 103 वक्तव्यास सख्यानयनसूत्रम् ---- श्रुतिरवलम्बकभक्ता पार्श्वशुजन्ना चतुर्भुजे त्रिभुजे । भुजघातो लम्बहृतो भवेद्बहिर्वृत्तविष्कम्भः ॥ २१३३ ॥ अत्रोद्देशकः । समचतुरश्रस्य त्रिकबाहुप्रतिबाहुकस्य चान्यस्य । कोटिः पच द्वादश भुजास्य किं वा बहिर्वृत्तम् || २१४ ॥ बाहू त्रयोदश मुखं चत्वारिं धरा चतुर्दश प्रोक्ता । द्विसमचतुरश्र बाहिरविष्कम्भः को भवेद ।। २९९ ।। पचकृतिर्वदनमुनाश्रत्वारिंशम् भूमिरेकोना । त्रिसमचतुरश्रबाहिरवृत्तव्यासं ममाचक्ष्व ॥ २१६ ॥ व्येका चत्वारिंशद्वाहुः प्रतिबाहुको द्विपचाशत् । षष्टिर्भूमिर्वदनं पश्ञ्चकृतिः कोऽत्र विष्कम्भः ॥ २१७ ॥ त्रिसमस्य च षट् बाहुस्त्रयोदश द्विसमबाहुकस्यापि । भूमिर्दश विष्कम्भावनयोः कौ बाह्यत्तयोः कथय ॥ २९८ ॥ 18
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy