SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 181 क्षेत्रगणितव्यवहारः. 131 सूक्ष्मगणितफलं ज्ञात्वा तत्सूक्ष्मगणितफलवत्समत्रिबाहुक्षेत्रस्य बाहुसयानयनसूत्रम् गणितं तु चतुर्गुणितं वर्गीकृत्वा' भजेत् त्रिभिर्लब्धम् । . त्रिभुजस्य क्षेत्रस्य च समस्य बाहाः रनवर्गः ॥ १५४ ॥ अत्रोद्देशकः । कस्यापि समध्य क्षेत्रस्य व गणितमुद्दिष्टम् । रूपाणि त्रीण्येव ब्रूहि प्रगणय्य मे बाहुम् ॥ १५५ ॥ सूक्ष्मगणितफलसख्यां ज्ञात्वा तत्सूक्ष्मगणितफलवाहसमत्रिबाहु. क्षेत्रस्य मुजभूम्यवलम्बकसला नयनसतम इच्छाप्तवनेच्छाकृति(तिमूलं दोः क्षितिदिगणतंच्छा। इच्छाप्तधनं लम्बः क्षत्रे हिसमविवाह जन्ये स्यात् ॥ १५६ ॥ अत्रोद्देशकः । कस्यापि क्षेत्रस्य हिरामत्रिभुजम्य सूक्ष्मगणितमिनाः । त्रीणीच्छा कथय सरव भुजम्मवलम्बकानाशु ॥ १५७ ॥ सूक्ष्मगणितफलसळ्यां ज्ञात्वा तत्सूक्ष्मगणितफलवद्विपमत्रिभुजानयनस्य सूत्रम् भष्टगुणितेष्टकृतियुतधनपदघनमिष्टपद हदिष्टार्थम् । भूः स्यानं द्विपदाहनेष्टवर्ग भुजे च सङ्कमणम् ।। १५८ ॥ अत्रोद्देशकः । . कस्यापि विषमवाहाम्य अक्षत्रस्य सूक्ष्मगणितमिदम् । हे रूपे निर्दिष्टे त्रीणीष्टं मिबाहवः के स्युः ॥ ११९ ॥ पुनरपि सूक्ष्मगणितफलसख्या ज्ञात्वा तत्फलवहिषमत्रिमुजानयनसूत्रम् 'वीकृत्वा ought to be वर्गीकृत्य : but this form will not suit the require. ments of the metre.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy