SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 198 गणितसारसाहः. आयतचतुरश्रक्षेत्रद्वये रज्जुसङ्ख्यायां सदृक्षायां सत्यां द्वितीयक्षेत्रफलात् प्रथमक्षेत्रफले द्विगुणिते सति, अथवा क्षेत्रद्वयेऽपि क्षेत्रफले सदशे सति प्रथमक्षेत्रस्प रज्जुसङ्ख्याया अपि द्वितीयक्षेत्ररज्जुसङ्ख्यायां द्विगुणायां सत्यम्, अथवा क्षेत्रद्वये प्रथमक्षेत्ररज्जुसङ्ख्याया अपि द्वितीयक्षेत्रस्य रज्जुसङ्ख्यायां द्विगुणायां सत्यां द्वितीयक्षेत्रफलादपि प्रयमक्षेत्रफले द्विगुणे सति, तत्तत्क्षेत्रद्वयस्थानयनसूत्रम्-- स्खाल्पहतरज्जुधनहतकृतिरिष्ट त्रैव कोटिस्स्यात् । व्येका दोस्तुल्यफलेऽन्यत्राविकगणितगुणितेष्टम् ॥ १३१ ।। व्येकं तदूनकोटिः त्रिगुणा दोः पादथान्यस्य । रज्ज्वर्धवर्गराशेरिति पूर्वोक्तेन सूत्रेण । तद्गणितर ज्जमितितः समानयेत्तगुजाकोटी ॥ १३३ ॥ ___अत्रोद्देशकः । असमव्यासायामक्षेत्रे द्वे द्वावथेष्टगुणकारः । प्रथमं गणितं द्विगुणं रज्जू तुल्ये किमत्र कोटिभुजे ॥ १३४ ॥ आयतचतुर श्रे हे क्षेत्रे द्वयमेव गुणकारः । गणितं सदृशं रजढिगणा प्रथमात् द्वितीयस्य ॥ १३५ ॥ आयतचतुरश्रे द्वे क्षेत्रे प्रथमस्य धनमिह द्विगुणम् । द्विगुणा द्वितीयरज्जुस्तयोर्भुजां कोठिमपि कथय ॥ १३ ॥ द्विसमत्रिभुजक्षेत्रयोः परस्पररज्जधनसमानसङ्ख्ययोरिष्टगुणकगुणितरजुषनवतो; द्विसमत्रिभुजक्षेत्रद्वयानयनसूत्रम् रज्जुकृतिनान्योन्यधनाल्पाप्तं षद्विघमल्पमेकोनम् । तच्छेषं द्विगुणास्पं बीजे तज्जन्ययोर्भुजादयः प्राग्वत् ॥ १३७ ॥ अत्रोद्देशकः । द्विसमत्रिभुनक्षेत्रहयं तयोः क्षेत्रयोस्समं गणितम् । रज्जू समे तपोस्स्यात् को बाहुः का भवेद्रूमिः ॥ १३ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy