SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 120 गणितसारसहः फलान अत्रोद्देशकः । चतुर्विशतिरायामो विस्तारोऽष्टी मुरवद्वये । क्षेत्रे मृदङ्गसंस्थाने मध्ये षोडश किं फलम् ॥ ७० ॥ चतुर्विशतिरायामस्तथाष्टौ मुरवयोईयोः । चत्वारो मध्यविष्कम्भः किं फलं पणवाकतौ ॥ ७८६ ॥ चतुर्विंशतिरायामस्तथाष्टौ मुरवयोईयोः । मध्ये सूचिस्तथाचक्ष्व वज्राकारस्य किं फलम् ॥ ७९ ॥ नेमिक्षेत्रस्य च बालेन्डाकारक्षेत्रस्य च इभदन्ताकारक्षेत्रस्य च सूक्ष्मफलानयनसूत्रम् पृष्ठोदरसंक्षेपः षड्भक्तो व्यासरूपसङ्गणितः ।। दशमूलगुणो नेमेर्बालेन्द्रिभदन्तयोश्च तस्यार्धम् ॥ ८ ॥ अत्रोद्देशकः । पृष्ठं चतुर्दशोदरमष्टौ नेम्याकृती भूमौ । मध्ये चत्वारि च तद्वालेन्दोः किमिभदन्तस्य ॥ ८१६ ॥ चतुर्मण्डलमध्यस्थितक्षेत्रस्य सूक्ष्मफलानयन सूत्रम्-- विष्कम्भवर्गराशेर्वृत्तस्यैकस्य सूक्ष्मफलम् । त्यक्त्वा समवृत्तानामन्तरजफलं चतुर्णा स्यात् ॥ ८२ ॥ अत्रोद्देशकः । गोलकचतुष्टयस्य हि परस्परस्पर्शकस्य मध्यस्य। । सक्ष्म गणितं किं स्याञ्चतुष्कवि'कम्भयुक्तस्य ॥ ३ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy