SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 99 मिश्रक व्यवहारः वणिजः पश्च स्वस्वादर्थं पूर्वस्य दत्त्वा तु । समवित्ताः सञ्चिन्त्य च किं तेषां ब्रूहि हस्तगतम् ।। २६३ ३ ।। वणिजष्ट्र स्वधनाद्द्द्दित्रिभागमात्रं क्रमेण तज्ज्येष्ठाः । स्वस्वानुजाय दत्त्वा समवित्ताः किं च हस्तगतम् || २६४ ॥ परस्परहस्तगतधनसङ्ख्यामात्रधनं दत्त्वा समधनानयनसूत्रम्वाञ्छाभक्तं रूपं पदयुतमादावुपर्युपर्येतत् । संस्थाप्य सैकवाञ्छागुणितं रूपोनमितरेषाम् ॥ २६५ ॥ अत्रोंदेशकः । वणिजस्त्रयः परस्परकरस्थधनमेकतोऽन्योन्यम् । दत्त्वा समवित्ताः स्युः किं स्याद्वस्तस्थितं द्रव्यम् ।। २६६ ।। वणिजश्चत्वारस्तेऽप्यन्योन्यधनार्धमात्रमन्यस्मात् । स्वीकृत्य परस्परतः समवित्ताः स्युः कियत्करस्थवनम् || २६७ जयापजययोली मानयनसूत्रम्- स्वस्वच्छेदांशयुती स्थाप्योध्वधिर्यतः क्रमोत्क्रमशः । अन्योन्यच्छेदांशकगुणितौ वज्रापवर्तनक्रमशः || २६८ ॥ छेदांशक्रमवत्स्थिततदन्तराभ्यां क्रमेण मम्भक्तौ । स्वांशहरघ्नान्यहरौ वाञ्छाघ्नौ व्यस्ततः करस्थमितिः || २६९ ॥ अत्रोद्देशकः । दृष्ट्वा कुकुटयुद्धं प्रत्येकं तौ च कुक्कुटको । उक्तौ रहस्यवाक्यैर्मन्त्रौषधशक्तिमन्महापुरुषेण ॥ २७० ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy