SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 89 मिश्रकव्यवहारः अज्ञातवाहन : पञ्च विमिश्रक्षयं च सैकदश । अज्ञातवर्णसङ्खयां ब्रूहि सरवे गणिततच्वज्ञ ।। १७८ ।। चतुर्दशैव वर्णानि सप्त स्वर्णानि तत्क्षये'। चतुरवणे दशोत्पन्नमज्ञातक्षयकं वद ॥ १७९ ॥ अज्ञातवर्णानयनमूत्रम्खस्वर्णवर्णविनिहतयोगं स्वर्णेक्यगुणितदृढवर्णात् । त्यक्त्वाज्ञातस्वर्णक्षयदृढवर्णान्तराहृतं कनकम् ।। १८० ।। अत्रोद्देशकः । द्वित्रिचतुःक्षयमानास्त्रिस्त्रिः कनकास्त्रयोदशक्षयिकः ! वर्णयुतिर्दश जाता बहि सम्वे कनकपरिमाणम् ॥ १८१ ॥ गुग्मवर्णमिश्रसुवर्णानगनसूत्रम्- . ज्येष्ठाल्पक्षयशोधितपक्वविशेषाप्तरूपकैः प्राग्वत् । प्रक्षेपमतः कुर्यादेवं बहुशोऽपि वा साध्यम ॥ १८२ ॥ पनरपि युग्मवर्णमिश्रस्वर्णानयनसूत्रम् इष्टाधिकान्तरं चैव हीनेष्टान्तरमेव च। उभे ते स्थापगड्यस्तं स्वर्ण प्रशंपतः फलम् ।। १८३ ॥ अत्राद्देशकः। दशवर्णसुवर्णं गत षोडशवर्णन संयुतं पक्वम् । द्वादश चेत्कनकशतं द्विमंदकनकं पृथक पृथग्यहि ।। १८४ ॥ बहुसुवर्णानगनमूत्रम् व्येकपदानां क्रमशः स्वर्णानाष्टानि कल्पगच्छपम् । अव्यक्तकनकविधिना प्रसाधयंत प्राक्तनायव ।। १८५ ॥ The reading in the M88 is 1979, which is obviously run ou.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy