SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मिभकव्यवहारः अत्रोद्देशकः। प्रथमस्य शक्रनीलाः षट् सप्त च मरकता द्वितीयस्य। वजाण्यपरस्याष्टावेकैकार्घ प्रदाय समाः ॥ १६४ ॥ प्रथमस्य शक्रनीलाः षोडश दश मरकता द्वितीयस्य । वजास्तृतीयपुरुषस्याष्टौ हौ तत्र दत्वैव ॥ १६५॥ तेषेकैकोऽन्याभ्यां समधनतां यान्ति ते त्रयः पुरुषाः । तच्छकनीलमरकतवज्राणां किंविधा अर्घाः ॥ १६६ ॥ कयविक्रयलाभैः मूलानयनसूत्रम्--- अन्योऽन्यमूल्यगुणिते विक्रयभक्ते कयं यदप कब्धम् ।। तेनैकोनेन हतो लाभः पूर्वाहृतं मूल्यम् ॥ १६७ ।। अत्रोद्देशकः । त्रिभिः क्रीणाति सप्तव विक्रीणाति च पश्मभिः । नव प्रस्थान् वणिक् किं स्याल्लाभो हासप्ततिर्धनम् ॥ १६॥ इति मिश्रकव्यवहारे सकलकुटीका': समाप्तः ॥ सुवर्णकुटीकारः ॥ इतः परं सुवर्णगणितरूपकुटीकारं स्याम्यामः । समस्तेष्टवगैरेकीकरणेन सङ्करवर्णानयनसूत्रम्--- कनकक्षयसंवर्गों मिश्रस्वर्णाहतः क्षयो ज्ञेयः । परवर्णभविमकं सुवर्णगुणितं फलं हेम्नः ॥ १६९ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy