SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 85 मिश्रकव्यवहारः यत्रास्तत्र सरवे षट्पञ्चाशत्पणैः रवगान् क्रीत्वा। द्वासप्ततिमानयतामित्युक्त्वा मूलमेवादात् । कतिभिः पणैस्तु विहगाः कति विगणय्याशु जानीयाः॥ १४९ ॥ त्रिभिः पणैः शुण्ठिपलानि पञ्च चतुर्भिरेकादश पिप्पलानाम् । अष्टाभिरेकं मरिचस्य मूल्यं षष्ट्यानयाष्टोत्तरषष्टिमाश ॥ १५० ॥ इष्टांर्घरिष्टमूल्यौरष्टवस्तुप्रमाणानयनसूत्रम्मूल्यनफलेच्छागुणपणान्तरेष्टनयुतिविपर्यासः । द्विष्ठः स्वधनेष्टगुणः प्रक्षेपककरणमवशिष्टम् ।। १५१ ॥ अत्रोद्देशकः । त्रिभिः पारावताः पञ्च पञ्चभिस्सप्त सारसाः । सप्तभिनव हंसान नवनिश्शिरिवनस्त्रयः ॥ १५२ ।। क्रीडार्थ नृपपुत्रस्य शतेन शतमानय । इत्युक्तः प्रहितः कश्चित् तेन किं कस्य दीयते ॥ १५ ॥ व्यस्तार्थपण्यप्रमाणानयनसूत्रम्'पण्यैक्येन पणैक्यमन्तरमतः पण्येष्टपण्यानरेश्छिन्द्यात्सङ्कमणे कृते तदुभयोरभवतां पुनः । पण्ये ते खलु प रयोगविवरे व्यस्तं तयोर्घयोः । प्रश्नानां विदुषां प्रसादनमिदं सूत्रं जिनेन्द्रादितम् ।। १५४ ।। अत्रोद्देशकः । आद्यमूल्यं यदेकस्यं चन्दनस्यागरोस्तथा । पलानि विंशतिमिश्रं चतुरग्रशतं पणाः ॥ १५५ ॥ INot found in any of the Mgs. consuited.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy