SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ मिश्रकव्यवहारः अत्रोद्देशकः । द्वाभ्यां त्रीणि त्रिभिः पञ्च पञ्चभिस्सप्त मानकैः । दाडिमाम्रकपित्थानां फलानि गणितार्थवित् ॥ ९० ॥ कपित्थात् त्रिगुणं ह्यानं दाडिमं षड्गुणं भवेत् । क्रीत्वानय सरवे शीघ्रं त्वं षट्सप्ततिभिः पणैः ॥ ९१ ॥ दध्याज्यक्षीरघटैर्जिनबिम्बस्याभिषेचनं कृतवान् । जिनपुरुषो द्वासप्ततिपलैस्त्रयः पूरिताः कलशाः ॥ ९२ ॥ द्वात्रिंशत्प्रथमघटे पुनश्चतुर्विंशतिढितीपघटे । षोडश तृतीयकलशे पृथक पृथक कथय म कृत्वा ॥ ९३ ॥ तेषां दधिघृतपयसां ततश्चतुर्विंशतिघृतस्य पलानि । षोडश पयःपलानि द्वात्रिंशद दधिपलानीह ॥ ९४ ॥ वृत्तिस्त्रयः पुराणाः पुंसवारोहकस्य नत्रापि । सर्वेऽपि पञ्चषष्टिः कचिद्गना धनं तेषाम् ॥ ९५ ॥ सन्निहितानां दत्तं लब्धं पंसा दशैव चैकम्य । के सन्निहिता भनाः के मम सचिन्त्य कथय त्वम् ।। ९६ ॥ इष्टरूपाधिकहीनप्रक्षेपककरणमूत्रम्-- . पिण्डोऽधिकरू पोनो हीनोत्तररूपसंगुनः शेषात् । प्रक्षेपककरणमनः कर्तव्यं तयुता हीनाः ॥ ९७ ।। अत्रोद्देशकः । प्रथमस्यैकांशोऽतो द्विगुणद्विगुणोत्तगरनन्ति नगः । चत्वारा शः कस्स्यादेकस्य हि मतष्टिरिह ॥ ९८॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy