SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ मिश्रकव्यवहारः ____78 किं तदृद्धिः का स्यात् कालस्तदृणस्य मौक्षिको भवति । ७३, । केनापि संप्रयुक्ताशीतिः पञ्चकशतप्रयोगेण ॥ अष्टाद्यष्टोत्तरतसदशीत्यष्टांशगच्छेन । मूलधनं दत्वाष्टाद्यष्टोत्तरतो धनस्य मासार्धात् ।। ७५ ॥ वृद्धि प्रादान्मूलं सद्धिश्च विमुक्तिकालश्च । एषां परिमाणं किं विगणय्य सरखे ममाचक्ष्व ॥ ७ ॥ एकीकरणसूत्रम्-- वृद्धिसमास विभजेन्मासफलैक्येन लब्धमिष्ठः कालः । कालप्रमाणगुणितस्तादष्टकालेन सम्भक्तः ॥ दृद्धिसमासेन हतो मूलसमासेन भाजितो वृद्धिः । ७७। अत्रादेशकः । युक्ता चतुश्शतीह द्विकत्रिकपनकचतुषशतेन । मासाः पञ्च चतुर्दित्रयः प्रयोगैककालः कः ॥ ७० ॥ इति मिश्रकव्यवहारे वृद्धिविधानं समाप्तम् ।। प्रक्षेपककुटीकारः ॥ ___ इतः परं मिश्रकव्यवहार प्रक्षेपककुट्टीकारगणितं व्याख्या. यामः । प्रक्षेपककरणमि: सवर्गविच्छेदनांशगुतिहृतमिश्रः। . प्रक्षेपकगुणकारः कुट्टीकारो वृधैम्समुद्दिष्टम् ॥ ७९ ॥ अत्रांद्देशकः । द्वित्रिचतुष्पदभागैविभाज्यते द्विगुणषष्टिग्हि हेम्राम । भृत्येभ्यो हि चतुभ्यों गणकाचक्ष्वाशु मं भागान ॥ ८॥ 8-A
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy