SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ · मिश्रकव्यवहारः स्कन्धं चतुर्भिस्सहिता त्वशीतिः मूलं भवेत्को नु विमुक्तिकालः ॥ ५८ ॥ षष्ट्या मासिकवृद्धिः पश्चैव हि मूलमपि च पञ्चत्रिंशत् । मासत्रितये स्कन्धं त्रिपञ्चकं तस्य कः कालः ।। ५९ ।। समान वृद्धिमूल मिश्र विभाग सूत्रम् -- मूलैः स्वकालगुणितैईद्धिविभक्तैरसमासकैर्विभजेत् । मिश्रं स्वकालनिघ्नं वृद्धिर्मूलानि च प्राग्वत् ॥ ६० ॥ अत्रोद्देशकः ः । द्विकषट्टु चतुश्शतके चतुरसहस्त्रं चतुश्शतं मिश्रम् । मासद्वयेन वृद्धया समानि कान्यत्र मूलानि ॥ ६१ ॥ त्रिकशतपञ्चकसप्ततिपादोनचनुष्कषष्टियांगंषु । नवशतसहस्रसङ्ख्या मासत्रितये समायुक्ता ॥ ६२ ॥ विमुक्तकालस्य मूलानयनसूत्रम - स्कन्धं स्वकालभक्तं विमुक्तकालेन ताडितं विभजेत् । निर्मुक्तकालवृद्धया रूपम्य हि सकया मूलम् || ६३ || 8 अत्रोद्देशकः । पश्वकशतप्रयोगे मासौ द्वौ स्कन्धमष्टकं दत्वा । मासैष्षष्टिभिरिह वै निर्मुक्तः किं भवेन्मूलम् || ६४ || सत्रिभागी स्कन्धं द्वादशदिनैर्ददात्येकः । 78
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy