SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-५४ । ५५ १५ 'जो हु साधयदि' यः कर्ता हु स्फुटं साधयति । किं 'चारित्त' चारित्रं कथम्भूतं 'दंसणणाणसमग्ग” वीतरागसम्यग्दर्शनज्ञानाभ्यां समग्र परिपूर्णम् । पुनरपि कथम्भूतं 'मग्ग मोक्खस्स' मार्गभूतं कस्य मोक्षस्य। पुनश्च किं रूपं 'णिच्चसुद्ध' नित्यं सर्वकाल शुद्धं रागादिरहितम् । ‘णमो तस्स' एवं गुणविशिष्टो यस्तस्मै साधवे नमो नमस्कारोस्त्विति। तथाहि-"उद्योतनमुद्योगो निर्वहणं साधनं च निस्तरणम् । हगवगभचरणतपसामाख्याताराधना सद्भिः ॥" इत्यार्याकथितबहिरङ्गचतुर्विधाराधनाबलेन, तथैव “सम्मत्त सण्णाणं सच्चारित्तं हि सत्तवो चेव । चउरो चिट्ठहि आदे तम्हा आदा हु मे सरणं ॥” इति गाथाकथिताभ्यन्तरनिश्चयचतुर्विधाराधनाबलेन च बाह्याभ्यन्तरमोक्षमार्गद्वितीयनामाभिधेयेन कृत्वा यः कर्चा वीतरागचारित्राविनाभूतं स्वशुद्धात्मानं साधयति भावयति स साधुर्भवति । तस्यैव सहजशुद्धसदानन्दैकानुभूतिलक्षणे भावनमस्कारस्तथा 'णमो लोए सब्बसाहूणं' द्रव्यनमस्कारश्च भवत्विति ॥५४॥ एवमुक्तप्रकारेण गाथापञ्चकेन मध्यमप्रतिपत्त्या पञ्चपरमेष्टिस्वरूपं ज्ञातव्यम् । अथवा निश्चयेन "अरिहासिद्धायरियाउवझयासाहुपंचपरमेट्टो : ते वि हु चिट्ठहि ादे तम्हा आदा हु मे सरणं ॥” इति गाथाकथितक्रमेण संक्षेपेन, तथैव विस्तरेण पञ्चपरमेष्ठिप्रन्थकथितक्रमण, अतिविस्तारेण तु सिद्धचक्रादिदेवार्चनाविधिरूपमन्त्रवादसंबन्धिपञ्चनमस्कारग्रन्थे चेति । एवंगाथापञ्चकेन द्वितीयस्थलं गतम् । . अथ तदेव ध्यानं विकल्पितनिश्चयेनाविकल्पितनिश्चयेन प्रकारान्तरेणोपसंहाररूपेण पुनरप्याह । तत्र प्रथमपादे ध्येयलक्षणं, द्वितीयपादे ध्यातृलक्षणं, तृतीयपादे ध्यानलक्षणं, चतुर्थपादेन नयविभाग कथयामीत्यभिप्रायं मनसि धृत्वा भगवान् सूत्रमिदं प्रतिपादयति ।। ____ व्याख्या । 'तदा' तस्मिन् काले प्राब्रुवन्ति 'तं तस्स णिञ्चयं झाणं' तत्तस्य निश्चयध्यानमिति । यदा किं 'णिरीहवित्ती हवे जदा साहू' निरीहवृत्तिनिस्पृहवृत्तिर्यदा साधुर्भवति । किं कुर्वन् 'जं किंचिवि चिंतंतो' यत् किमपि ध्येयवस्तुरूपेण वस्तु चिन्तयन्निति । किं कृत्वा पूर्व 'लभृणय एयत्त' तस्मिन् ध्येये लब्ध्वा किं ? एकत्वं एकाग्रचिन्तानिरोधनमिति। अथ विस्तारः यत् किञ्चिद् ध्येयमित्यनेन किमुक्तं भवति ? प्राथमिकापेक्षया सविकल्पावस्थायां १३
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy