SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा - ५१ ८३ व्याख्या । ‘ण्ट्ठट्ठकम्मदेहो’ शुभाशुभमनोवचनकायक्रियारूपस्य द्वैतशब्दाभिधेयकर्मकाण्डस्य निर्मूलनसमर्थेन स्वशुद्धात्मतत्वभावनोत्पन्नरागादिविकल्पोपाधिरहितपरमाल्हादैकलक्षणसुन्दरमनोहरानन्दयंदिनिः क्रियाद्वैतशब्दवाच्येन परमज्ञानकाण्डेन विनाशितज्ञानावरणाद्यष्टकमैदारिकादिपञ्चदेहत्वात् नष्टाष्टकर्मदेहः । 'लोयालोयस्स जाओ दट्ठा' पूर्वोक्तज्ञानकाण्डभावनाफलभूवेन सकलविमल केवलज्ञानदर्शनद्वयेन लोकालोकगतत्रिकालवर्त्तिसमस्तवस्तुसंबन्धिविशेषसामान्यस्वभावनामेकसमयज्ञायकदर्शकत्वात् लोकालोकस्य ज्ञाता दृष्टा भवति । 'पुरिसायारो' निश्चयनयेनातीन्द्रियामूर्त्त परमचिदुच्छलननिर्भरशुद्धस्वभावेन निराकारोऽपि व्यवहारेण भूतपूर्वनयेन किञ्चिदूनचरमशरीराकारेण गतसिक्थमूषागर्भाकारवच्छायाप्रतिमावद्वा पुरुषाकारः । 'अप्पा' इत्युक्तलक्षण आत्मा किं भण्यते ' सिद्धो' अञ्जनसिद्धपादुकासिद्धगुटिकासिद्धखड्गसिद्धमायासिद्धादि लौकिकसिद्धविलक्षणः केवलज्ञानाद्यनन्वगुणव्यक्तिलक्षणः सिद्धो भण्यते । 'काएह लोयसिहरत्थो' तमित्थंभूतं सिद्धपरमेष्ठिनं लोकशिखरस्थं दृष्टश्रुतानुभूतपञ्चेन्द्रियभोगप्रभृतिसमस्तमनोरथरूपनानाविकल्प-जालत्यागेन त्रिगुनिलाम्पातीत ध्याने स्थित्वा ध्यायत हे भव्या यूयमिति ॥ ५१ ॥ एवं निष्कल सिद्धपरमेष्ठियाख्यानेन गाथा गता ॥ अथ निरुपाधिशुद्धात्मभावनानुभूत्यविनाभूतनिश्चयपञ्चाचारलक्षणस्य निश्चयध्यानस्य परम्परया कारणभूतं निश्चयव्यवहारपञ्चाचारपरिणताचार्यभक्तिरूपं ‘णमो आयरियाणं' इति पदोच्चारणलक्षणं यत्पदस्थध्यानं तस्य ध्येयभूतमाचार्यपरमेष्ठिनं कथयति । 'दंसणणाणपहाणे वीरियचारित्तवरतवायारे' सम्यग्दर्शनज्ञानप्रधाने वीर्यचारित्रवरतपश्चरणाचारेऽधिकरणभूते 'अप्पं परं च जुजइ' श्रात्मानं परं शिष्यजनं च योऽसौ योजयति संबन्धं करोति 'सो आयरिश्र मुणी भो' स उक्त लक्षण प्राचार्यो मुनिस्तपोधनो ध्येयो भवति । तथा हि-भूतार्थनयविषयभूतः शुद्धसमयसारशब्दवाच्यो भावकर्मद्रव्यकर्मनाकर्मादिसमस्तपरद्रव्येभ्यो भिन्नः परमचैतन्यविलासलक्षणः स्वशुद्धात्मैवेोपादेय इति रुचिरूपसम्यग्दर्शनं, तत्राचरणं परिणमनं निश्चयदर्शनाचारः ॥ तस्यैव शुद्धात्मनो निरुपाधिस्वसंवेदनलक्षणभेदज्ञानेन मिथ्यात्वरागादिपरभावेभ्यः पृथक्परिच्छेदनं सम्यक्ज्ञानं,
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy