SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ४ द्रव्यसंग्रहवृत्तिः । गाथा-४४ अथ सम्यग्दर्शनज्ञानपूर्वकं रत्नत्रयात्मकमोक्षमार्गतृतीयावयवभूतं स्वशुद्धात्मानुभूतिरूपशुद्धोपयोगलक्षणवीतरागचारित्रस्य पारम्पर्येण साधकं सरागचारित्रं प्रतिपादयति। .. व्याख्या। अस्यैव सरागचारित्रस्यैकदेशावयवभूतं देशचारित्रं तावत्कथ्यते । तद्यथा-मिथ्यात्वादिसप्तप्रकृत्युपशमक्षयोपशमक्षये सति, अध्यात्मभाषया निज. शानाभिनुनपरिगेवा सति शुद्धात्मभावनोत्पन्ननिर्विकारवास्तवसुखामृतमु. पादेयं कृत्वा संसारशरीरभोगेषु योऽसौ हेयबुद्धिः सम्यग्दर्शनशुद्धः स चतुर्थगुणस्थानवर्ती व्रतरहितो दर्शनिको भण्यते । यश्च महिनी ... कपायक्षयोपशमे जाते सति पृथिव्यादिपञ्चस्थावरवधे प्रवृत्तोऽपि यथाशत्त्या त्रसवधे निवृत्तः स पञ्चमगुणस्थानवर्ती श्रावको भण्यते । तस्यैकादशभेदाः कथ्यन्ते । तथाहि-सम्यक्त्वपूर्वकत्वेन मद्यमांसमधुत्यागोदुम्बरपञ्चकपरिहाररूपाष्टमूलगुणमहितः सन् संग्रामादिवृत्तोऽपि पापाद्धर्यादिभिर्निष्प्रयोजनजीवघातादौ निवृत्तः प्रथमो दर्शनिकश्रावको भण्यते । स एव । सर्वथा त्रसवधे निवृत्तः सन् पञ्चाणुव्रतगुणवतत्रयशिक्षात्रतचतुष्टयसहितो द्वितीयव्रतिकसंज्ञो भवति । स एव त्रिकालसामायिक प्रवृत्तः तृतीयः, प्रोषधोपवासे प्रवृत्तश्चतुर्थः, सचित्तपरिहारेण पञ्चमः, दिवा-ब्रह्मचर्येण षष्ठः, सर्वथा ब्रह्मचर्येण सप्तमः, प्रारम्भादिसमस्तव्यापारनिवृत्तोऽष्टमः, वस्त्रप्रावरणं विहायान्यसर्वपरिग्रहनिवृत्तो नवमः, ग्रहव्यापारादिसर्वसावधानुमतनिवृत्तो दशमः, उद्दिष्टाहारनिवृत्त एकादशम इति । एतेष्वेकादशश्रावकेषु मध्ये प्रथमषटकं तारतम्येन जघन्यम्, ततश्च त्रयं मध्यमम् , ततो द्वयमुत्तममिति सङ्क्षपेण दर्शनिकश्रावकायेकादशभेदाः ज्ञातव्याः ॥ अथैकदेशचारित्रव्याख्यानानन्तरं सकलचारित्रमुपदिशति । "असुहादो विणिवित्ती सुहे पवित्ती य जाण चारित्तं" अशुभान्निवृत्तिः शुभे प्रवृत्तिश्चापि जानीहि चारित्रम् । तच्च कथम्भूतं- "वदसमिदिगुत्तिरुवं ववहारणया दु जिणभणियं" व्रतसमितिगुप्तिरूपं व्यवहारनयाजिनैरुक्तमिति । तथाहि-प्रत्याख्यानावरणसंज्ञतृतीयकषायक्षयोपशमे सति "विसयकसाांगाढोदुस्सुदिदुचित्तदुठ्ठगोठिजुदो । उग्गो उमग्गपरो उवोगो जस्स सो असुहे ॥” इति
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy