SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ७८ द्रव्यसंग्रहवृत्तिः । गाथा-४१ । ४२ मको स्यातां पर्याप्तदेहिनाम् ।१।” इति निश्चयव्यवहाररत्नत्रयात्मकमोक्षमार्गावयविनः प्रथमावयवभूतस्य सम्यक्त्वस्य व्याख्यानेन गाथा गता ॥ ४१ ॥ अथ रत्नत्रयात्मकमोक्षमार्गद्वितीयावयवरूपस्य सम्यग्ज्ञानस्य स्वरूपं प्रतिपादयति । ___ व्याख्या । “संसयविमोहविभमविवज्जियं” संशयः शुद्धात्मतत्त्वादि प्रतिपादकमागमज्ञानं किं वीतरागसर्वज्ञप्रणीतं भविष्यति ? परसमयप्रणीतं वेति संशयः । तत्र दृष्टान्तः-स्थाणुर्वा पुरुषो वेति । विमोहः परस्परसापेक्षनयद्वयन द्रव्यगुणपर्यायादिपरिज्ञानाभावो विमोहः । तत्र दृष्टान्तः-च्छत्त णस्पर्शवहिग्मोहवद्वा । विभ्रमोऽनेकान्तात्मकवस्तुनो नित्यक्षणिकैकान्तादिरूपेण ग्रहणं विभ्रमः । तत्र दृष्टान्तः-शुक्तिकायां रजतविज्ञानवत् । इत्युक्तलक्षणसंशयविमोहविभ्रमैर्वर्जितं "अप्पपरसरुवस्स गहणं" सहजशुद्धकेवलज्ञानदर्शनस्वभावस्वात्मरूपस्य ग्रहणं परिच्छेदनं परिच्छित्तिस्तथा परद्रव्यस्य च भावकर्मद्रव्यकर्मनोकर्मरूपस्य जीवसम्वन्धिनस्तथैव पुद्गलादिपञ्चद्रव्यरूपस्य परकीयजीवरूपस्य च परिच्छेदनं यत्तत् "सम्मंणणं" सम्यग्ज्ञानं भवति । तच्च कथंभूतं "सायारं" घटोऽयं पटोय मित्यादिग्रहणव्यापाररूपेण साकारं सविकल्प व्यवसायात्मकं निश्चयात्मकमित्यर्थः । पुनश्च किंविशिष्टं "अणेयभेयं च" अनेकभेदं च पुनरिति । . .तस्य भेदाः कथ्यन्ते । मतिश्रुतावधिमनःपर्ययकेवलज्ञानभेदेन पञ्चधा । अथवा श्रुतज्ञानाऽपेक्षया द्वादशाङ्गमङ्गमङ्गबाह्य चेति द्विभेदम् । द्वादशाङ्गानां नामानि कथ्यन्ते । आचारं, सूत्रकृतं, स्थानं, समवायनामधेयं, व्याख्याप्रज्ञप्तिः, ज्ञातृकथा, उपासकाध्ययनं, अन्तकृतदर्श, अनुत्तरोपपादिकदर्श, प्रश्नव्याकरणं, विपाकसूत्रं, दृष्टिवादश्चेति । दृष्टिवादस्य च परिकर्मसूत्रप्रथमानुयोगपूर्वगतचूलिकाभेदेन पञ्च भेदाः कथ्यन्ते । तत्र चन्द्रसूर्यजम्बूद्वीपसागरव्याख्याप्रज्ञप्तिभेदेन परिकर्म पञ्चविधं भवति । सूत्रमेकभेदमेव । प्रथमानुयोगोऽप्येकभेदः । पूर्वगतं पुनरुत्पादपूर्व, अप्रायणीयं, वीर्यानुप्रवाद, अस्तिनास्तिप्रवाई, ज्ञानप्रवादं, सत्यप्रकादं, प्रात्मप्रवादं, कर्मप्रवाद, प्रत्याख्यान, विद्यानुवाद, कल्याणनामधेयं, प्राणानुवादं, क्रियाविशालं, लोकसंज्ञ', पूर्व, चेति चतुर्दशभेदम् । जलगतस्थल
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy