SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्ति: । गाथा-३४ स्वभावत्वात्सर्वकर्मसंवरहेतुरित्युक्तलक्षण: परमात्मा तत्स्वभावेनात्पन्नो योऽसौ शुद्धचेतनपरिणामः स भावसंवरो भवति । यस्तु भावसंवरात्कारणभूतादुत्पन्नः कार्यभूतो नवतरद्रव्यकर्मागमनाभावः स द्रव्यसंवर इत्यर्थः ।। ___ अथ संवरविषयनयविभागः कथ्यते । तथा हि मिथ्यादृष्टादिक्षीणकषाग्यपर्यन्ननुपर्चपरि मन्दत्वात्तारतम्येन तावदशुद्धनिश्चयो वर्त्तते । तस्य मध्ये पुनर्गुणस्थानभेदेन शुभाशुभशुद्धानुष्ठानरूपयोगत्रयव्यापारस्तिष्ठति। तदुच्यतेमिश्यानटिनामानिमित्रगुगल्याने पर्चपनि मन्दत्वेनाशुभोपयोगो वर्तते, मोजाना काकानांगो पारम्पर्येण शुद्धोपयोगसाधक उपयुपरि तारतम्येन शुभोपयोगी वर्त्तते, तदनन्तरमप्रमत्तादिक्षीणकषायपर्यन्तं जघन्यमध्यमोत्कृष्टभेदेन विवक्षिनैकदेशशुद्धनयरूपशुद्धोपयोगी वर्त्तते, तत्रैवं मिथ्यादृष्टिगुणस्थाने संवरो नास्ति, सामादनादिगुणस्थानेषु “सोलसपणवीसणभं दसचउछक्केक्कबंधवो छिन्ना। दुगतीसचदुरपुचे पणमोलहजोगियो एक्को॥" इति बन्धविच्छेदविभडीकधितक्रमणोप परि प्रकर्षेण संवरो ज्ञातव्य इति । अशुद्धनिश्चयमध्ये मिथ्यादृष्टयादिगुणस्थानेषूपयोगत्रयं व्याख्यातं, तत्राशुद्धनिश्चये शुद्धोपयोगः कथं घटत इति चेत्तत्रोत्तरं-शुद्धोपयोगे शुद्धबुद्धैकस्वभावो निजात्मा ध्येयस्तिष्ठति तेन कारणेन शुद्धध्येयत्वाच्छुद्धावलम्बनत्वाच्छुद्धात्मस्वरूपसाधकत्वाच्च शुद्धोपयोगी घटते। स च संवरशब्दवाच्यः शुद्धोपयोगः संमारकारणभूननियान्वगगागदपर्याचदशुद्धो न भवति तथैव फलभूतकेवलज्ञानलक्षणशुद्धपर्यायवत् शुद्धोऽपि न भवति किन्तु ताभ्यामशुद्धशुद्धपर्यायाभ्यां विलक्षणं शुद्धात्मानुभूतिम्पनिश्चयरत्नत्रयात्मकं मोनकारणमेकदेशव्यनिरूपमेकदेशनिरावरणं च तृतीयमवस्थान्तरं भण्यते । ___ कश्चिदाह-केवलज्ञानं सकलनिरावरणं शुद्धं तस्य कारणेनापि सकलनिरावरणेन शुद्धेन भाव्यम् , उपादानकारणसदृशं कार्य भवतीति वचनात् । तत्रोत्तरं दीयते—युक्तमुक्तं भवता परं किन्तूपादानकारणमपि पोडशवर्णिकासुवर्णकार्यस्याधस्तनवर्णिकोपादानकारणवन्, मृन्मयकलशकार्यस्य मृत्पिण्डस्थासकोशकुशूलोपादानकारणवदिति च कार्यादेकदेशेन भिन्नं भवति । यदि पुनरेकान्तेनोपादानकारणस्य कार्येण सहाभेदो भेदो वा भवति तर्हि पूर्वोक्तसुवर्णमृत्तिकादृष्टान्तद्वयवत्कार्यकारणभावो न घटते ततः किं सिर्द्ध-एकदेशेन निरावर
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy