SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ द्रव्यसंग्रहवृत्तिः । गाथा-१४।१५ पुनरन्तरात्मबहिरात्मद्वयं भूतपूर्वनयेनति । अथ त्रिधात्मानं गुणस्थानेषु योजयति । मिथ्या सासादनमिश्रगुणस्थानत्रये तारतम्यन्यूनाधिकभेदेन बहिरात्मा ज्ञातव्यः, अविरतगुणस्थाने तद्योग्याशुभलेश्यापरिणतो जघन्यान्तरात्मा, जीगकपायगुगन्याने पुनरुत्कृष्टः, अविरतक्षीणकषाययोर्मध्ये मध्यमः, सयोग्ययोगिगुणधानी विवक्षितैकदेशशुद्धनयन सिद्धसदृशः परमात्मा, सिद्धस्तु साक्षात्परमात्मेति । अत्र बहिरात्मा हेयः, उपादेयभूतस्यानन्तसुखसाधकत्वादन्तरात्मोपादेयः, परमात्मा पुनः साक्षादुपादेय इत्यभिप्रायः । एवं पड्व्यपञ्चाम्तिकायप्रतिपादकप्रथमाधिकारमये नमस्कारादिचतुर्दशगाधाभिर्नवभिरन्तस्थलैर्जीवद्रव्यकथनरूपण प्रथमोऽन्तराधिकारः समाप्तः ॥१४॥ ___ अतःपरं यद्यपि शुद्धबुद्धकस्वभावं परमात्मद्रव्यमुपादेयं भवति तथापि हेयरूपस्याजीवद्रव्यस्य गाथाष्टकेन व्याख्यानं करोति । कस्मादिति चेत्-हेयतत्त्वपरिज्ञाने सति पश्चादुपादेयस्वीकारो भवतीति हेतोः । तद्यथा व्याख्या "अज्जीवो पुण णेओ' अजीवः पुनर्जेयः । सकलविमलकेवलज्ञानदर्शनद्वयं शुद्धोपयोगः, मतिज्ञानादिरूपो विकलो शुद्धोपयोग इति द्विविधोपयोगः, अव्यक्तसुखदुःग्वानुभवनम्पा कर्मफलचेतना, तथैव मतिज्ञानादिमनः पर्ययपर्यन्तमशुद्धोपयोग इति, म्हापूर्वेष्टानिष्टविकल्पम्पेण विशेषरागद्वेषपरिणमनं कर्मचेतना, केवलज्ञानरूपा शुद्धचेतना इत्युक्तलक्षणोपयोगश्चेतना च यत्र नास्ति स भवत्यजीव इति विज्ञेयः । पुनः पश्चाज्जोवाधिकारानन्तरं "पुग्गल धम्मो अधम्म प्रायासं कालो" स च पुलधनीधीकाशकालचभेदेन पञ्चधा। पूरणगलनस्वभावत्वात्पुद्गल इत्युच्यते । गतिस्थित्यवगाहवर्त्तनालक्षणा धर्माधर्माकाशकालाः, "पुग्गल मुत्तो' पुद्गलोमूतः । कस्मात् “ख्वादिगुणो' रूपादिगुणसहितो यत: । "अमुत्ति सेसा दु" रूपादिगुणाभावादमूर्त्ता भवन्ति पुद्गलाच्छेषाश्चत्वार इति । तथाहि यथा अनन्तज्ञानदर्शनसुखवीर्यगुणचतुष्टयं सर्वजीवसाधारणं तथा रूपरसगन्धस्पर्शगुणचतुष्टयं सर्वपुद्गलसाधारणं, यथा च शुद्धबुद्धकस्वभावसिद्धजीवे अनन्तचतुष्टयमतीन्द्रियं तथैव शुद्धपुद्गलपरमाणुद्रव्ये रूपादिचतुष्टयमतीन्द्रियं, यथा रागादिस्नेहगुणेन कर्मबन्धावस्थायां ज्ञानादिचतुष्टयस्याशुद्धत्वं तथा स्निग्धरूक्षत्वगुणेन द्वनणुकादिबन्धावस्थायां रूपादि
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy