SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ DRAVYA-SA.IGRAIIA, 36. 95 is removed and the soul attains clearness. The good or bad Karmas disappear either of their own accord without any activity on the part of a soul when their fruits are enjoyed in earth heaven or hell, or by the effort on the part of a person consisting of practice of penances.† We have already mentioned that there are twelve kinds of penances, according as they are external or internal. A person must practise first of all Samvara so as to stop all further influx of Karmas, and then begin to destroy the Karmas already amalgamated with the soul, by means of penances. This is the * "कर्मण फलभोगेन संक्षया निर्जरा मता। भूत्यादर्श इवात्मायं तया स्वच्छत्वमृच्छति ॥" [नेमिनिर्वाणम् । १५। ७४ ।] " यथाकालकृता काचिदुपक्रमकृतापरा। निर्जरा द्विविधा ज्ञेया कर्मक्षपणलक्षणा ॥ या कर्मभुक्तिः श्वभ्रादी सा यथाकालजा स्मृता। तपसा निर्जरा या तु सा चोपकर्मनिर्जरा ॥ स्थितं द्वादशभिर्भेदैनिर्जराकरणं तपः। बाह्यमाभ्यन्तरञ्चेति मूलभेदद्वयान्वितम् ॥” [चन्द्रप्रभचरितम् । १८ । १०९ - १२१] "दुर्जरा निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः॥ सा सकामा स्मृता जैनैया व्रतोपक्रः कृता । अकामा स्वविपाकेम यथा श्वभ्रादिवासिनाम् ॥" [धर्मशर्माभ्युदयम् । २१ ॥१०२ - १२३ ।] "सविपाकाविपाकाभ्यां द्विधा स्यान्निर्जराङ्गिनाम्।। अविपाका मुनीन्द्रानां सविपाकाखिलात्मनाम् ॥" [वर्द्धमानपुराणम् । १६॥९०।] "सवेसिं कम्माणं सत्तिविवाग्रो हवेइ अणुभायो । तदणंतरंतु सडणं कम्माणं णिजरा जाण ॥ सा पुण दुविहाणेया सकालपत्ता तबेण कयमाणा । चादुगदीणं पढ़मा वयजुत्ताणं हवे विदिया ॥" [स्वामिकार्तिकेयानुप्रेक्षा । १०३ - १०. ] :" संवर-जोगेहिं जुदो तवेहिं जो चिट्ठदे वहुविहेहिं । कम्माणं णिजरणं बहुगाणं कुणदि सो णियदम् ॥" [पञ्चास्तिकायसमयसारः । १४४ ]
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy