SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ DRAVY A-SANGRAHA, 37. 91 We have thus seen that Samvara is first divided into two classes, Bhava-samvara and Drarya-samrara, the first of whiclh, again, has many subdivisions. The first variety of Bhava-samvara riz, Vrata is not counted as such by Umaswâmi," Amrita-chandra Sûri, and Svâmi-kârtikeya. Abhayadera Acharya, again, in his commentary on Sthânânga says that Samvara is of forty-two kinds. . In the Jaina epics also we do not find Vrata included in the sub-divisions of Samvara, but only Gupti, Samiti, Dharina Anupreksh, Parîşahajaya and Charitra are mentionel as varieties of Samvara Vrata, with all its five varieties, is, howerer, mentioned in all the above-mentioned works-though not as a sub-division of Samrara, yet as a factor opposed to Avrata. * “स गुप्ति-समितिधर्मानुप्रेक्षा-परीषहजयचारित्रैः।" [तत्त्वार्थाधिगमसूत्रम् ।९।।] + "गुप्तिः समितयो धर्मः परीषहजयस्तपः । अनप्रेक्षाश्च चारित्रं सन्ति संवरहेतवः॥" [तत्त्वार्थसारः। ६।१] *"गुत्ती समिदा धम्मो अणुवेकखा तह परीसहजो वि । उकिट्ट चारित्तं संवरहेदू विसेसेण ॥" [म्बामिकार्तिकेयानुप्रेक्षा । ९६ ।] "तदेवमयं द्विचत्वारिंशद्विधो ।" स्थानाङ्ग-टीका ] !"प्रास्त्रवस्य निरोधो यः संवरः स निगद्यते । कर्म संवियते येनेत्येवं व्युत्पत्तिसंश्रयात् ॥ चारित्रगुप्त्यनुप्रेक्षापरीषहजयादसौ। दशलक्षणधर्माच्च समितिभ्यश्च जायते ॥" [चन्द्रप्रभचरितम् ॥ १८॥१०६-१०७] "आस्रवाणामशेषाणां निरोधः संवरः स्मृतः। कर्म संवियते येनेव त्यन्वयस्यावलोकनात् ॥ आस्रवद्वाररोधेन शुभाशुभविशेषतः । कर्म संवियते येन संवरः स निगद्यते ॥ धर्मात् समिति-गुप्तिभ्यामनुप्रेक्षानुचिन्तनात् । असावुदेति चारित्रादरिषटकजयादपि ॥" [धर्मशर्माभ्युदयम् ॥ २१ ॥ ११७–११९॥] । “हिंसानृतास्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ।” [तत्वार्थाधिगमसूत्रम् ॥७॥२॥]
SR No.011098
Book TitleDravya Sangraha
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, Saratchandra Ghoshal
PublisherZZZ Unknown
Publication Year
Total Pages324
LanguageEnglish
ClassificationBook_English, P000, & P040
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy