SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ INDEX OF WORDS IN THE GĪTĀ 69 Word Ch. St. Word Ch. St. Word Ch. St. सत्त्वे १४ १४ समता १. ५ समाधाय १७ ११ सदसत् ११ ३७ समतीतानि ७ २६ समाधिस्थस्य २ ५४ सदसद्योनिजन्मसु .समतीत्य १४ २६ समाधौ २ ४४,५३ १३ २१ समत्वम् २ ४८ समाप्नोषि ११ ४० सदा ५ २८ समदर्शिनः ५ १८ समारम्भाः ४ १९ ६ १५,२८ समदुःखसुखम् २ १५ समासतः १३० १८ ८६ समदुःखसुखः १२ १३ समासेन १३ ३,६ १० १७ १ ४ २४ १८ ५० १८ ५६ समधिगच्छति ३ ४ समाहर्तुम् ११ ३२ सदृशम् ३ ३३ समन्तात् ११ १७ समाहितः ' ६ ७ ४ ३८ समबुद्धयः १२ ४ समाः सदृशः १६ १५, समबुद्धिः ६ ९ समितिंजयः ७ ८ सदृशी १ १२ समलोष्टाश्मका समिद्धः सदोषम् १८ ४८ ञ्चनः ६ ८ समीक्ष्य सद्भावे १७ २६ १४ २४ समुद्रम् सनातनम् ४ ३१, समवस्थितम् १३ २८ ७ १० समवेतान् १ २५ समुद्धर्ता १२ ७ सनातनः २ २४ समवेताः १ १ समुपस्थितम् १ २८ ८ २० समम् ५ १९ ११ १८ ६ १३,३२ समुपाश्रितः १८ ५२ १५ ७. १३ २७,२८ समृद्धवेगाः११ २९,२९ सनातना: १ ४० समन्ततः ६ २४ समृद्धम् ११ ३३ ४ ६,६ समन्तात् ११ ३० समे सन्तः ३ १३ समः २ ४८ समौ । सपत्नान् ११ ३४४ २२ सम्यक् सप्त समक्षम् ११ ४२ १२ १८,१८ समग्रम् ४ २३। १८ ५४ सरसाम् ७ १. समागताः १ २३ सर्गः ११ ३० समाचर ३ ९,१९ १४ २ समग्रान् ११ ३० समाचरन् ३ २६ साणां समचित्तत्त्वम् १३ ९'समाधातुम् १२ ९सर्ग ७ २७ ११ २८ सन्
SR No.011090
Book TitleBhagvad Gita Rahasya or Karmayoga Shastra VOL 02
Original Sutra AuthorN/A
AuthorBal Gangadhar Tilak, Bhalchandra S Sukhtankar
PublisherR B Tilak Puna
Publication Year1936
Total Pages767
LanguageEnglish
ClassificationBook_English
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy