SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ INDEX OF WORDS IN THE GĪTĀ 47 Word Ch. St. Word Ch. St. Word Ch. St. प्रकृतिस्थानि १५ ७ ६ ३० प्रपद्ये १५ ४ प्रकृतिम् ९ ३१ प्रपद्यन्ते ४ ११ ४६ प्रणश्यन्ति १ ४० ७ १४,१५,२० प्रणश्यामि प्रपन्नम् ९ ७,८,१२,१३ प्रणिधाय ११ ४४ प्रपश्य ११ ४९ ११ ५१ प्रणिपातेन ४ ३४ प्रपश्यद्भिः १ ३९ १३ १९,२३ प्रतापवान् प्रपश्यामि प्रकृतिः ७ ४ प्रति २ ४३ प्रपितामहः ९ १० प्रतिजानीहि ९ ३१ प्रभवति ८ १९ १३ २० प्रतिजाने १८ ६५ प्रभवन्ति ८१८ १८ ५९ प्रतिपद्यते १४ १४ प्रकृतेः ३ २७,२९,३३ प्रतियोत्स्यामि २ ४ प्रभवम् ९ ८ प्रतिष्ठा १४ २७ प्रभवः प्रकृत्या ७ २० प्रतिष्टाप्य ६ ११ १३ २९ प्रतिष्ठितम् ३ १५ १० ८ प्रजनः १० २८ प्रतिष्ठिता २ ५७,५८ प्रभविष्णु १६ १६ प्रजहाति प्रभा प्रजहिहि ३ ४१ प्रत्यक्षावग प्रभाषेत प्रजानाति ३१ मम् प्रभुः प्रजानामि ११ ३१ प्रत्यनीकेषु ११ ३२ ९ १८,२४ प्रजापतिः ३ १० प्रत्यवायः २ ४० प्रभो ११ ४ ११ ३९ प्रत्युपकारा १४ २१ प्रजाः ३ १०,२४ र्थम् १७ २१ प्रमाणम् १० प्रथितः १५ १८ प्रज्ञा २ ५७,५८ प्रदध्मतुः १ १४ प्रमाथि ६१,६८ प्रदिष्टम् ८ २८ प्रमाथीनि प्रज्ञावादान् २ ११ प्रदीप्तम् ११ २९ प्रमादमोहौ १४ १७ प्रज्ञाम् २ ६७ प्रदुष्यन्ति १ ४१ प्रमादः १४ १३ प्रणम्य ११ १४,३५,४४ प्रद्विषन्तः १६ १८ प्रमादात् ११ ४१ प्रणयेन ११ ४१ प्रनष्टः प्रमादालस्यप्रणवः ७ ८ प्रपतन्ति ११ ३० निद्राभिः १४८ प्रणश्यति २ ६३ प्रपद्यते ७ १९ प्रमादे १४ ९ २ ५५ USY
SR No.011090
Book TitleBhagvad Gita Rahasya or Karmayoga Shastra VOL 02
Original Sutra AuthorN/A
AuthorBal Gangadhar Tilak, Bhalchandra S Sukhtankar
PublisherR B Tilak Puna
Publication Year1936
Total Pages767
LanguageEnglish
ClassificationBook_English
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy