SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ INDEX OF STANZA-BEGINNINGS 11 25mm 8 ८ २६ 9 9" "ะ १७ १७ 40 Stanza-beginning Ch. St. Stanza-beginning Ch. St. व्यामिश्रेणेव वाक्येन सत्त्वात्संजायते ज्ञानं १४ १७ व्यासप्रसादाच्छूतवान् १८ ७५ सत्त्वं रजस्तम इति सत्त्वं सुखे संजयति शक्नोतीहैव यः सोढुं सत्त्वानुरूपा सर्वस्य सदृशं चेष्टते स्वस्थाः शनैः शनैरुपरमेत् ३३ ६ २५ सद्भावे साधुभावे च १७ २६ शमो दमस्तपः शौचं १८ ४२ समदुःखसुखःस्वस्थः १४ २४ शरीरं यदवाप्नोति समोऽहं सर्वभूतेषु , शरीरवाङ्मनोभिर्यत् १८ १५ समं कायशिरोग्रीवं शुक्लकृष्णे गती ह्येते समं पश्यन्हि सर्वत्र १३ २८ शुचौ देशे प्रतिष्ठाप्य समं सर्वेषु भूतेषु १३ २७ शुभाशुमफलरेवं समः शत्रौ च मित्रे च १२ १८ शौर्य तेजो तिक्ष्य सर्गाणामादिरंतश्च १० ३२ श्रद्धया परया तप्तं सर्वकर्माणि मनसा श्रद्धावाननसूयश्व सर्वकर्माण्यपि सदा श्रद्धावाल्लभते ज्ञानं सर्व गुह्यतमं भूयः श्रुतिविप्रतिपन्ना ते सर्वतः पाणिपादं तत् श्रेयान्द्रव्यमयाद्यज्ञात् सर्वद्वाराणि संयम्य ८ १२ श्रेयान्स्वधर्मो विगुणः १८ ४७ सर्वद्वारेषु देहेऽस्मिन् १४ ११ श्रेयान्स्वधर्मो विगुणः ३ ३५ सर्वधर्मान्परित्यज्य १८ ६६ श्रेयो हि ज्ञानमभ्यासात् सर्वभूतस्थमात्मानं २९ श्रोत्रादीनीन्द्रियाण्यन्ये ४ २६ सर्वभूतस्थितं यो मां श्रोत्रं चक्षुः स्पर्शनं च श्वशुरान्सुहृदश्चैव १ २७ सर्वभूतेषु येनैकं ___२० सर्वमेतदृतं मन्ये स एवायं मया तेऽद्य ४ ३ सर्वयोनिषु कौंतेय सक्ताः कर्मण्यविद्वांसो ३ २५ सर्वस्य चाहं हृदि सन्निविष्टो सखेति मत्वा प्रसभं यदुक्तं ११ ४१ सर्वाणींद्रियकर्माणि २७ स घोषो धार्तराष्ट्राणां . १ १९ सर्वैद्रियगुणाभासं १३ १४ सततं कीर्तयंतो मां सहजं कर्म कौंतेय १८ ४८ स तया श्रद्धया युक्तः ७ २२ सहयज्ञाः प्रजाः सृष्ट्वा १० सत्कारमानपूजार्थं १७ १८ सहस्रयुगपर्यन्तं १७ - 0 0 - १५ ९ सर्वभूतानि कौंतेय १५ سه ۸
SR No.011090
Book TitleBhagvad Gita Rahasya or Karmayoga Shastra VOL 02
Original Sutra AuthorN/A
AuthorBal Gangadhar Tilak, Bhalchandra S Sukhtankar
PublisherR B Tilak Puna
Publication Year1936
Total Pages767
LanguageEnglish
ClassificationBook_English
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy