SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ INDEX OF STANZA-BEGINNINGS t, १८ २४ Yurr our २ १५ Stanza-beginning Stanza-beginning ___Ch.. St. यत्करोषि यदनासि यद्यद्विभूतिमत्सत्त्वं यत्तदने विषमिव यद्यप्येते न पश्यंति यत्तु कामेप्सुना कर्म यया तु धर्मकामार्थान् १८ ३४ यत्तु कृत्स्नवदेकस्मिन् १८ २२ यया धर्ममधर्म च १८ ३१ यत्तुप्रत्युपकारार्थं १७ २१ यया स्वप्नं भयं शोकं १८ ३५ यत्र काले त्वनावृत्ति यं यं वापि स्मरन्भावं यत्र योगेश्वरः कृष्णो १८ ७८ यं लब्ध्वा चापरं लाभ ६ २२ यत्रोपरमते चित्तं यं संन्यासमिति प्राहुः यत्सांख्यैः प्राप्यते स्थानं यं हि न व्यथयंत्येते यथाकाशस्थितो नित्यं यःशास्त्रविधिमुत्सृज्य १६ २३ यथा दीपो निवातस्थो यः सर्वत्रानभिस्नेहः यथा नदीनां बहवोंऽबुवेगाः ११ २८ यस्त्वात्मरतिरेव स्यात् यथा प्रकाशयत्येकः यस्त्विद्रियाणि मनसा यथा प्रदीप्तं ज्वलनं पतंगाः | यस्मात्क्षरमतीतोऽहम् १५ १८ यथा सर्वगतंसोक्षम्यात् | यस्मानोद्विजते लोको १२ १५ यथैधांसि समिद्धोऽग्निः यस्य नाहंकृतो भावो १८ १७ यदने चानुबंधे च यस्य सर्वे समारंभाः यदहंकारमाश्रित्य १८ ५९ यज्ञदानतपः कर्म यदक्षरं वेदविदो वदन्ति यज्ञशिष्टामृतभुजो यदा ते मोहकलिलं यज्ञाशिष्टाशिनः संतो यदादित्यगतं तेजो १५ १२ यज्ञार्थात्कर्मणोऽन्यत्र यदा भूतपृथग्भावं यज्ञे तपसि दाने च यदा यदा हि धर्मस्य यातयामंगतरसं यदा विनियतं चित्तं ६ १८ या निशा सर्वभूतानां २ यदा सत्त्वे प्रवृद्धे तु यामिमां पुष्पितां वाचं यदा संहरते चायं यावत्संजायते किंचित् यदा हि नेंद्रियार्थेषु यावदेतानिरीक्षेऽहं यदि मामप्रतीकारं यावानर्थं उदपाने यदि ह्यहं न वर्तेयं यांति देवव्रता देवान् ९ २५ यदृच्छया चोपपन्नं २ ३२ युक्तः कर्मफलं त्यक्त्वा यदृच्छालाभसंतुष्टो ४ २२ युक्ताहारविहारस्य यद्यदाचरति श्रेष्ठः ३ २१ युधामन्युश्च विक्रांत 0 0ww mm on nos w an
SR No.011090
Book TitleBhagvad Gita Rahasya or Karmayoga Shastra VOL 02
Original Sutra AuthorN/A
AuthorBal Gangadhar Tilak, Bhalchandra S Sukhtankar
PublisherR B Tilak Puna
Publication Year1936
Total Pages767
LanguageEnglish
ClassificationBook_English
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy