SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 190 JAINISM AND KARNATAKA ULTURE संस्कृत देह एवासौ दीक्षणाय विसंमतः। विशिष्टान्वयजोप्यस्मै नेष्यते यमसंस्कृतः ॥२॥ गुगद्वयादृतुमति सूतिकास्तु युगत्रयात् । चांडाला श्वपचादींश्च तथा युगचतुष्टयात् ॥ भशौचाते च रोगांते शवानुगमने तथा। चांगलसूतिकादीनां स्पर्शनेप्येवमाचरेत् ।। प्रसता याश्च पुष्पिण्या अस्पृश्यस्य जनस्य वा। दर्शनेवाथ तच्छब्दश्रुतौ भुक्तिं परित्यजेत् ।। अथ कन्या सजातीया पितृदत्तानिसाधिकम् । विवायते वरेण्यति विवाहः परिकीर्त्यते ॥ २२५ ॥ भिनगोत्रभवां कन्यां शुभलक्षणलक्षिताम् ॥ मृते भर्तरि तजाया द्वादशान्हि जलाशये । विधवायास्ततो नार्या जनदीधा स्वमाश्रयः श्रेयानुता स्विद्वैधव्यदीक्षा वा ग्राह्यते तदा ॥ इत्यं चतुर्विधमुदीरितमार्तवादि श्रावादिवशत। [१] खल्ल पुक्तिमुक्तं । अशौचमाचरति यः शुचितामुपैति सब्रम्ह वर्चसपरः सुजनैकसेव्यः॥३ The writers seem to have been conscious of the calamities that awaited some of their laboured works, and we find Ašādhara closing his manuscript with उनकानल चौरेभ्यो मूषकेभ्यस्तथैवच । रक्षणीयः प्रयत्लेन कष्टेन लिखितं मया ।। And finally : मंगलं लेखकस्यापि पाठकस्यापि मंगलं । मंगलं सर्वलोकानां भूमि भूपति मंगलम् ॥ श्री: स्यात् ॥ . Ibid., pp. 90-91. For 74 gofras, Fravaras, Sūtram, and Sakha followed by the Tamil Jaidas, fogad in a Tamil M88 see The Jaina Gaxatte XXIII, pp. 229-31, cf. Comments thereon by Mr. Kamta Prasad Jain, ibid., pp. 293-96. Pratislängroddhāra, cf. Sri Pannālāl Digambara Jaiga Saraswati Bhavans Second Annual Report, p.69.
SR No.011062
Book TitleJainism and Karnataka Culture
Original Sutra AuthorN/A
AuthorS R Sharma
PublisherKarnataka Historical Research Society Dharwar
Publication Year1940
Total Pages263
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy