SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 56 NOTE No. 9. Kharavela Inscription. (१) नमो अरहं तानं नमो सवसिधानं वेरेन महाराजेन महामेघवाहन चेतरा. जवसवधनेन पसथमुभलखने [न] चतुरंतलठानगुनोपगतेन. लिंगाधि पतिना सिरिखारवेलेन (२) पंदरसवसानि सिरिकुमारसरीरवता कीडिता कुमारकीडका ततो लेखरूप गणना ववहारविधिविसारदेन सर्वविजावदातेन नववसानि योवराज पसासितं संपुण चतुविसति वसो च दानवधमेन सेसयोवनाभिविजयबनिय कलिंगराजवंस पुरिसयुगे महाराजाभिसेचनं पापुनाति अभिसितमतो च पधमवसे वातविहतगोपुरपाकारनिवेसनं पटिसंख्यारयति कलिंगनगरि खिबीर च सितलतडागपाडियो च वधापयति सवुयानपतिसंठापनं च (४) कारयति । पनतीसाहि सतसहसहि पकातिय रजयति दितिय च वमे अभितयिता सातकणि पछिमदिसं हयगजनररधबहुलं दंडं पठापयति कुसंबानं खनियं च सहायवता पतं मसिकनगरं ( ? ) ततिये च पुनवसे (५) गंधर्ववेदवुधो दंपनतगीतवादितसंदसनाहि उसबसमाजकारापनाहि च कीडा पयति नगरी इथ च बुथे वस विजाधराधिवासं अहतं पुर्व कलिंगपुव राजनमंसितं............धमकूटस........[ पू] जित च निखितछत (६) भिंगारेहि तिरतनस पतयो सवरटिक भोजकेसावं दसयति पंचमे च दानि वस नंदराजतिवससतं ओघाटितं तनमुलीयवाटा पनाडि नगरं पवंस ... ..............राजसेयसंदसणतो सवकरावणं (७) अनुगहअनेकानि सतसहसानि विसजति पोरजानपदं सतमंच वसं पसासतो च............ ............सवोतुकुल......... ....................................................... .............. अठभे च वस........ (c) घातापयिता राजगहनपं पीडापयति एतिनं च कमपदानपनादनसवत सन वाहने विपमुचितु मधुरं अपयाता नवमे च [ वसे, ]......... .....पवरको
SR No.011046
Book TitleHistorical Facts About Jainism
Original Sutra AuthorN/A
AuthorLala Lajpatrai
PublisherJain Associations of India Mumbai
Publication Year
Total Pages145
LanguageEnglish
ClassificationBook_English
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy