SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अज्ञातकर्तृकम् तदीयज्ञानादयो नित्या इत्यादि यदवादि तदपोहितमूहनीयम् । सर्वज्ञत्वमप्यस्य केन प्रमाणेन ग्राह्यम् । न तावत् प्रत्यक्षेण तस्येन्द्रियार्थसन्निकर्षोत्पन्नत्वेनातीन्द्रियार्थग्रहणासमर्थत्वात् । नाप्यनुमानेनाव्यभिचारिलिङ्गाभावात् । ननु जगद्वैचित्र्याऽन्यथाऽनुपपत्तिरूपं तदस्त्येवेति चेन्न तेन सहाविनाभावाभावात् । जगद्वैचित्र्यस्य सार्वज्ञ विनापि शुभाशुभकर्मपरिपाकादिवशेनोपपद्यमानत्वात् । किञ्चायं यदि सर्वज्ञस्तदा जगदुपप्लवकरणस्वैरिण' पश्चादपि कर्तव्यनिग्रहानसुरादीस्तदधिक्षेपकृतोऽस्मदादींश्च किमर्थ सृजतीति नाय सर्वज्ञः । तथा बहूनामेककार्यकरणे वैमत्यसम्भावनया महेशितुरेकत्वकल्पना भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्र-कलत्र-मित्रादिपरित्यजने शून्यारण्यानोसेवनतुलामाकलयति । अनेककीटिकासरघाशतसम्पाद्यत्वेऽपि शक्रमूर्द्धमधुच्छत्रादिकार्याणामेकरूपतयाऽविगानेनोपलम्भात् । किञ्चेश्वरस्याखिलजगत्कर्तृत्वेऽभ्युपगम्यमाने शास्त्राणा(णां) प्रमाणेतरव्यवस्थाविलोपः स्यात् । तथाहि सर्व प्रमाणं शास्त्रमीश्वरप्रणीतत्वादितरतत्प्रणीतशास्त्रवत् । प्रतिवाद्यादिव्यवस्थाविलोपश्च सर्वेषामीश्वरादेशविधायित्वेन तत्प्रतिलोमाचरणानुपपत्तेः प्रतिवाद्यभावप्रसङ्गादिति न सृष्टिकरस्य महेश्वरस्य कथञ्चिदपि सिद्धिः । ॥ ईश्वरोत्थापकस्थलं समाप्तम् ॥' १. लिपिकारस्य पुप्पिका-'पण्डितश्रीरामसुन्दरगणिशिष्यरुपसुन्दरेण लिखितः' ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy