SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ૮ अज्ञातकर्तृकम् लरूपप्राप्त्या नैकस्याप्यर्थस्य याथात्म्यग्रहणं स्यात् । नैतदपि चतुरचेतसि चारु चकास्ति । विज्ञानस्यार्थस्य ग्रहणाभ्युपगमात् । यदि ह्यर्था विज्ञाने स्वाकारमर्पयन्तीत्यभ्युपगम्यते तदेव दोषोऽनुपद्येत । यदा च विज्ञानमेवार्थग्राहकत्वेन पारणमिति (परिणमति) तदा दूषणं कथं स्यात् । तत्परिणामश्च वस्तुनोऽनेकस्वभावादन्यर्था (था) sर्थपरिच्छेदानुपपत्ते । तथाप्यतीतानागतार्थग्रहणमनुपपन्नमसत्त्वात् तेषामिति चेन्न सर्वथाऽसत्त्वानु ( न ) भ्युपगमात् । सत सर्वथाऽसत्त्वानापत्तेरसतश्चोत्पत्तिप्राप्तेः । तदा तेषामेव वर्तमानत्वात् । वर्तमाना एव हि भावास्तथापरिणामेनातीतादिव्यपदेशभाजो भवन्तीति । अन्यथा वर्तमानस्याप्यनुपपत्तिरिति भूत-भवत् - भविष्यत्सकलपदार्थतत्त्वावबोधक' सुव्यवस्थित सर्वज्ञ इति । ॥ सर्वज्ञव्यवस्थापकस्थलम् || * ३. चीवरस्थापकस्थलम् एगया अचेलभ होई सचेले आवि एगया । एयं धम्महियं नच्चा नाणी नो परिदेवए || [ उत्तरा० २.१३] इति महार्थ कर्मप्रवादपूर्वोद्धृतपरीषहाधीतम् । सम्यक्त्वज्ञानशीलानि तपतीह सिद्धये । तेषामुपग्रहार्थाय स्मृत चीवरधारणम् ॥ जटी कूर्ची शिखी मुण्डी चीवरी नग्न एव च । तप्यन्नपि तपः कष्ट मौयाद्विस्रो न शुद्धयति ॥ सम्यग्ज्ञानी दयावास्तु ज्ञानी यस्तप्यते तपः । नग्रश्धीवरधारी वा स सिद्ध्यति महामुनि ॥ इति वाचकवचनानूदित सचेलत्वमनुचित केचिदाहुस्तन्न । इह यो यदर्थी स न तन्निमित्तोपादानं प्रत्यनादृते । यथा घटार्थी मृत्पिण्डोपादान प्रति । चारित्रार्थिनश्च यतयस्तन्निमित्त च चोवरम् । न चास्यासिद्धत्वम् । तद्धि तस्य तदनिमिसा च तत्र तस्य बाधाविधायितया औदासीन्येन वा । न तावद्वाधाविधायितया, यतोऽसौ पञ्चमव्रतविघातकतया ससक्तिविषयतया दोषकारणत्वेन वा । यदि पञ्चमत्रतविघातकत्वेन तदपि कुतो ' युक्तित इति चेन्नन्वियं स्वतन्त्रा सिद्धान्ताधीना वा । यदि स्वतन्त्रा तर्हि 'सलोमा मण्डूकचतुष्पाचे ( पादे ) सति तता स्यात
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy