SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीमुनीश्वरसूरिनिबद्धः इति प्रमाणसारे प्रस्तावागतदर्शनव्यवस्थास्वरूपप्ररूपकस्तृतीयः परिच्छेदः ॥ श्रीवृद्धगच्छालङ्कारसारवादीन्द्रचूडामणिकविसार्वभौमभट्टारकश्रीमुनीश्वरसूरिविरचितः प्रमाणसारग्रन्थः सम्पूर्णः । १. प्रतौ प्रकरणान्ते लोकद्वयमस्ति । तद्यथातत्त्वाना पञ्चविंश कलयति कपिल. षटू पदार्थान् कणाद । श्रीसर्वज्ञो नवैव प्रकटयति पुन षोडशश्वाक्षपाद. । ब्रह्मक व्याजराजो वदति मतिवली जैमिनिः कर्मषट्कं बुद्धो ब्रूते द्विपदकायतनमिद गी पति भूतवादी ॥१॥ चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द तद्वैत पारमर्षि सहितमुपमया तत् त्रय चाक्षपाद. । अर्थापत्त्या प्रभाकृद्वदति च निखिल मन्यते भट्ट एतत् साभास द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥२॥ पुस्तिका लिखिता दु(मु)नी(नि)चन्द्रेणात्माथे लेखक[पाठक]योः शुभ भवतु ।
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy