SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीमुनीश्वरसूरिनिबद्धः प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते पुत्रः प्रीतिमवाप कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्वयाधारश्चैक इति स्थितं त्रयमयं तत्त्वं तथाप्रत्ययात् ।। [स्याद्वादमुक्तावली १. १८] अपि च-स्याद्वादः प्रमाणस्वरूपम् । स्यादित्यव्ययमनेकान्तद्योतकम् । स्याता उपलक्षितः सदसन्नित्यानित्या]भिलाप्यानमिलाप्यो वादः स्याद्वादः । तत्रायं(त्रय) सप्तभङ्गी-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयो भङ्गः । स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयो भङ्गः। स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थो भङ्गः । स्यादस्त्येव स्यादवक्तव्यमिति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमो भङ्गः । स्यान्नास्त्येव स्यादवक्तव्यमिति निषेधकल्पनया युगपविधिनिषेधकल्पनया च षष्ठो भङ्गः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमिति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमो भङ्गः । या प्रश्नाद्विधिपर्युदासभिदया बाधच्युता सप्तधा धर्म धर्ममपेक्ष्य वाक्यरचनाऽनेकात्मके वस्तुनि । निर्दोषा निरदेशि देव ! भवता सा सप्तभङ्गी यया जल्पन् जल्परणाङ्गणे विजयते वादी विपक्ष क्षणात् ।। ग्रन्थगौरवभयादāतावदुक्तम् । विस्तरतः स्याद्वादरत्नाकरादवसेयम् । इति प्रमाणसारे प्रमाणस्वरूपप्ररूपकः स्वोपज्ञः प्रथमादर्शः अथ प्रमाणस्वरूपविप्रतिपत्तिहेतुं प्रदर्श्य प्रमाणसङ्खयाविप्रतिपत(त्ति)मुस(मुदस्य)न्ति । अथानेकान्तमतप्रामाण्यमभ्युपगम्य जितकाशी प्रत्युत प्रत्यवस्थानपुरस्सरं परप्रतिवादिनं प्रतिवादी जैनः प्रतिजानीते-'ननु भो वादिन् । प्राश्निः क्रियताम्' । परः --'कियन्ति प्रमाणनि' १ इत्युक्ते जैनः --- 'जिज्ञासाविष्करण प्रश्न इति । झातुमिच्छा जिज्ञासा । अत्र ज्ञाते सति पृच्छाऽज्ञाते वा ? सुनिश्चिताशेपपदार्थपरमार्थस्य किमर्थं पृच्छा । अज्ञाते वा कः कृती कर्ममर्मविनाकृतेन वृथाप्रलापिना सम्यग्वाग्जन्मवैफल्यं नाटयति' । पर.- 'मैवं भवदभिमतं मतं
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy