SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रमाणसारः। सामान्यरहिता विशेषा मा(म)ण्डूकजटाभारानुकाराः। विशेषरहितं सामान्यमपि तदवस्थम् । तदिति सामान्यविशेषाद्यनेकात्मकं वस्तु प्रमेयमनुगतविशिष्टाकारप्रतीतिविषयत्वात् पूर्वापरा]कारपरित्यागोपादानस्वरूपपरिणामेनार्थक्रियाकारित्वाच्च सिद्धम् । सामान्यपक्षवादिनो मीमांसकाः सामान्यतोऽर्थक्रियां कुर्युः । विशेपवादिनो बौद्धाः विशेषानेव प्रमाणयन्ति सामान्यं पराकुर्वन्ति । जैनास्त्ववियुतसामान्यविशेषस्वरूपवादिनः । ___ अथ तत्त्वमनन्तधर्मात्मकमेव सत्त्वान्यथानुपपत्तेरिति । एकान्तपक्षोऽपि न क्षोदक्षमः । उत्पाव्ययध्रौव्ययुक्त सत्' । तावदेकान्तनित्यस्य सत्त्वस्यात्मादे[:] सुखदुःखोपभोगः कथम् ? एका सुखावस्थाऽपरा दुःखावस्था । न हि गुणो गुणिनमतिरिच्य क्वचन केवलोऽवलोकितः । अवस्थाभेदेऽवश्यमवस्थावतोऽपि भेदः स्यात् । अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति । स्वभाव एव हि कारणमनित्यतायाः । तद्देवमेकान्तनित्यात्मनोऽनित्य[ता] एव प्रत्युत भवितुमर्हति । लाभमिच्छतो मूलक्षतिरेवैवम् । गेहे नर्दितया स्वगृह एव प्रणिगद्यमानं हृद्यं न तु प्रामाणिकप्रकाण्डपर्षदि । __एकान्ताऽनित्यस्यात्मनस्तावत् कृतकर्मनाशोऽकृतकर्मोपभोगश्च । येनाऽनित्यात्मना सुकृतं कृतं स काकनाशं नष्टः क्षणान्तरे सान्वयविनाशेन वासनां दत्त्वा, अलक्तद्रवभावितबीजे कर्पासे रक्तता यथा, दग्धे रामठे परिमलो यथा। तथा चामनन्ति अपर एवात्माऽवतातरीति । तथा सति प्राक्कृतोपभोगोऽपरस्य कथंकारं प्राग्भवे स्मारं स्मारं दत्तमादत्ते । कथमिति ? येनानित्यात्मनाऽसुकृतं कृतं स तावच्चौरंकारं पलायितः परकृतं कोऽयमपरः सम्बन्धविनाकृतो लभते । 'यः सापराधः स एव दण्ड्यः ' अत्र न तु [स] माव्यो (न्यो ?) न्यायः । क्षणान्तरोत्पन्न आत्मा स्वकृतमेवोपभुङ्क्ते न तु परकृतम् । अथ यत् तदस्तु नाम । अनित्यात्मगता सा वासनाऽऽत्मनो भिन्नाऽभिन्ना वा । भिन्ना चेत् कथं तस्येति सा । अभिन्ना चेत् साऽनित्या नित्या वा ? नित्या चेत् स्वपदे कुठारप्रहारः प्रतिज्ञाहानिर्नाम निग्रहस्थानम् । अनित्या चेत् सा कौतस्कुती सहैवात्मना वराकी काकीव करतालीभिस्नातैव । अथ क्षणिकात्मा सान्वयं निरन्वयं वा विनश्यति १ सान्वयं चेत् तर्हि समूलकाषं कषित एव । द्वारिकादाहसन्देशार्पकसदेवत् तत्र न कोऽपि क्षणान्तरभावी । सोऽयं ताथागतधर्मकीर्तेः पन्था दुस्तरः । का गतिस्तावदस्य ? १. तत्त्वार्थसूत्र ५.३० । २ प्र. वा. स्वोपज्ञवृत्ति पृ० १३ । १५
SR No.011040
Book TitleCollection Of Jaina Philosophical Tracts
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages193
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy