SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS लव्धे धर्मे नवशिवगति प्रापुरन्तर्मुहर्तात् क्लेशैर्मुक्ता भविकनिवहाः साम्यपीयूपतुष्टाः । गेहस्यान्तर्भवति तिमिराकीर्णवस्तूपलम्भः किं नो पुंसां विलसति सुखात्सर्वतो दीप्रदीपे ॥२८॥ अन्येऽध्वन्याः स्वमतनिरता वर्षकोटीतपोभिः क्लिश्यत्कायाः शिवपदमगुर्न त्वदानाविहीनाः । किं जात्यन्धा अभिमतपुरमापणेऽलं भवेयु म्यन्तोऽपि प्रसभमभितो देव जवाबलेन ॥२९॥ संसत्यन्तभ्रमिभवमहातापनिर्वापहेतोः शिश्रायासौ जनसमुदयः शासनं तावकीनम् । नो लीयन्ते किमु पथगतं शाइवलं पान्थसार्था नो के ऽशोकाभिधवरतरुं ग्रीष्मभीष्मार्कतप्ताः ॥३०॥ त्वत्स्याद्वादेऽखिलनयमये विश्वलब्धप्रतिष्ठे स्फूर्जत्युच्चैः परमतगणा भान्ति नो लेशतोऽपि । तेजःपुजे प्रसरति दिवा भानवीये ऽथवा किं द्योतन्ते ऽन्तर्धरणिवलयं क्षुद्रखद्योतपोताः ॥३१॥ रागद्वेषौ विरुजत इतो हन्ति कामः प्रकामं मोहोऽत्यर्थं तुदति सततं चैकतः शत्रुवन्माम् । त्रायस्वातस्त्रिभुवनपते भीतभीतोऽहमद्य त्वत्पादानं शरणमगम संश्रितानां शरण्यम् ॥३२॥ पारावारोत्तरणमनसो मानवा यानपात्रं मार्गभ्रष्टा अभिरुचितभूप्रापकं सार्थवाहम् । नानाव्याधिव्यथितवपुषः प्राप्य वैद्याधिराज मोमुद्यन्ते जिनवर यथा पेप्रियेऽहं तथा त्वाम् ॥३३॥ 98
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy