SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS मध्ये कोरिण्टकवनवने त्वं प्रतिष्ठानतोऽत्रा गत्यैकस्यां सपदि रजनी योजनानां तु पष्टिम् । यागे जोहूयितहरिवरं बोधयित्वा स्वमित्रं स्वामिन् धर्मेऽनशनविधिनाऽजीगमः स्वर्गलोकम् ॥१७ ।। तद्गन्धर्वामरविरचिते श्रीमदवावबोधे तीर्थेऽस्मिंस्त्वच्चरणयुगलीपाविते साधुदत्तम् । शुश्रावका वटशवलिका म्लेच्छवाणेन विद्धा निःशेषांहोहरणनिपुणं श्रीनमस्कारमन्त्रम् ॥ १८ ॥ मृत्वा साऽभूत्सुकृतवशतः सिंहलेशस्य पुत्री वुद्धा भूयोऽपि च भगुपुरेऽभ्योक्ततन्मन्त्रमाप्य । भीता पापात्कुगतिजनितात्सप्तशत्या तरण्डै रेत्योद्दभ्रे जिनगृहमिह त्वत्पदद्वन्द्वपूतम् ॥१९॥ त्वत्पूजायां भृशमवहिता ब्रह्मचर्यादिपुण्या न्यातन्वाना त्रिदशरमणीशानकल्पे वभूव । सम्यग्भावातिशयविहिता पर्युपास्तिस्त्वदीयो किं किं दत्ते न सुखमतुलं कल्पवल्लीव पुंसाम् ॥२०॥ यबुध्यन्ते प्रवरवचनाकर्णनात्प्राणिवर्गा आश्चर्य तत्तव न हि जगद्बोधदायिजिनेन्द्र । भ्राम्यन्मीनश्चरमजलयौ कोऽपि कर्मानुभावा ज्जैनाकारं झपमपि समालोक्य बुद्धस्तु चित्रम् ॥२१॥ - (1) Marginal gloss: पूर्वमियमभिधा वभूव । (2) Marginal gloss: श्रावकत्वे । 96
SR No.011036
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherSCIndia Oriental Institute Ujain
Publication Year1952
Total Pages185
LanguageEnglish
ClassificationBook_English, Literature, & Worship
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy