SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट. मन्यते, तयारिममपरं प्रपंचमाचक्षते, पंचास्तिकाया नाम जीवास्तिकायः पुद्गलास्तिकायः धम्मास्तिकायः अधर्मास्तिकायः आकाशास्तिकायश्चेति । सर्वेषामप्येषामवान्तरप्रभेदान् बहुविधान स्वसमयपरिकल्पितान् वर्णयन्ति । सर्वत्र चेम सप्तभङ्गीनयं नाम न्यायमवतारयन्ति । स्यादस्ति, म्यान्नास्ति, स्यादस्तिच नास्ति च, स्यादवक्तव्यः, स्यादस्तिचावक्तव्यच, स्यानास्तिचावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेत्येवमेवैकत्वनि. त्यत्वादिष्वपीमं समभङ्गीनय योजयन्ति । अत्राचक्ष्महे, नायमभ्युपगमो युक्त इति । कुतः एकस्मिन्नसम्भवान् । न कस्मिन् धामणि युगपत् सदसत्वादिविरूद्वधर्म समावेशः सम्भवति शीतोष्णवत् । य एते सप्तपदार्था निर्धारिता एतावन्त एवं रूपाश्चेति ते तथैव वा स्युः इतरथा हि तथा वा स्युः अतथा वेत्यनिर्धारित रूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् । नन्वनेकात्मक वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशय जानवनाप्रमाणं भवितुमर्हति, नति बमः । निर शं एनेकान्तं सर्ववस्तु प्रतिज्ञानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् स्यादस्ति स्यानास्तीत्यादि विकल्पोपनिपानादनिधारणात्मकतै वा स्यात्, एवं निर्धारयिनिद्वारणफलस्य च स्यात् पक्षेऽस्तिता स्याच पक्षे नास्तितेति, एवं सति कथं प्रमाणभूतः सस्तीर्थकरः प्रमाण प्रमेयप्रमातृप्रमितिध्वनि रितामृपदेष्टुशनुयात , कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्नरन् । ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुधानाय सर्वो लोकोऽनाकुल: प्रवर्तते नान्यथा, भत. धानिधारितार्थ शाम्यं प्रलपन्मत्तोन्मन्नवदनुपादेयवचन: स्यात् । तथा पंचानामास्तिकायानां पंचत्वसंख्याऽस्ति वा नास्ति वेति विकल्प्यमाना म्यात तावदेकस्मिन् पक्षे पक्षान्तरे तु न स्यादिल्यतोऽन्यूनसंख्यात्वमधिकत्वं वा प्राप्नयात् । न चपा पदाथानामवक्तव्यत्वं सम्भवति अवतव्याश्चेनोबेरन उच्यन्ते चावक्तव्याश्चेति विष तिपितम् । उच्यमानाश्च तर्थवावधार्यन्ते नावधार्यन्त इति च, तथातदवधारणफलं सम्यग्दर्शनमस्ति नास्ति वा एवं तद्विपरीतमसम्यग्दर्शनमायस्ति नास्ति वा एवं तद्विपरीतमसम्यग्दर्शनमायस्ति वा नास्तिवेति प्रलपन्म नोन्मत्तपक्षम्येव स्यात् ।। प्रत्ययितव्यपक्षम्य स्वगापर्वयोश्च पक्षे भावे पक्षेचाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेवनवधारणायां प्रवृत्यनुपपत्तिः । अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्राधृतस्वभावा नाम ययावतस्वभावत्वप्रमाः । एवं जीवादिषु पदार्थेष्वेकस्मिन् धम्मिणि सत्वासत्वयोर्विरुद्धयोधर्मयोरसम्भवात् सत्वे चैकस्मिन् धऽसत्वस्य धर्मान्तरस्यासम्भवात् असत्ये चैवं सत्वस्य सम्भवादसंगतमिदमाईतं मतम् एतेने कानेकनित्यानित्यव्यतिरिक्ता व्यतिरिकाधनकताभ्यपगमा निराकृतामन्तव्याः । यत्तपुद्रलसंझकेभ्योऽणु भ्यः संघाताः सम्भवन्तीति कल्पयन्ति तत पूर्वणवाणुवादनिराकरणेन निराकृतं भवतीत्यतो पृथक् तनि राकरणाय प्रयत्यते। एवं चात्माऽकायं ॥ ३४ ॥ यधैकम्मिन् धर्मिणि विरुद्धर्मासम्भवो दोषः स्यावादे प्रसक्तः एवमात्मनोऽपि जीवस्थाकाय मपरो दोषः प्रमज्येत । कथं शरीरपरिमाणोहि जीव इत्यनार्हतां मन्यन्ये । शरीरपरिमाणतायां च मत्यामकत्स्नोऽसर्व गतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत । शरीराणाचानवस्थितपरिमाणत्वान्मनुष्य जीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित् कर्मविपाकेन हस्तिजन्म प्राप्नुवन कृत्स्नं हस्तिशरीरव्याप्तयात, पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्नपुत्तिकाशरीरे सम्मीयेत । समान एप एकस्मिन्नपि जन्मनि कोमारयोक्नस्थापिरेषु दोषः । स्यादेतत् अनन्तावयवो जीवस्तस्य त एवावयवा अल्पे शरीरे संकुचेयुमहति च विकाशेयुरिति । तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिविहन्येत वा न वेति वक्तव्यम् । प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे सम्मीयरन् । अप्रतिषातेऽप्ये कावयवदेशत्वोपपत्तेः सर्वेषामवयवानो प्रथिमानपपत्तेः जीवस्याणमात्रप्रसङ्गः स्यात् । अपि च शरीरमात्रप रिच्छिन्नानां जीवाश्यवानामानन्त्यं नोत्प्रक्षितुमपि शक्यम् । अथ पायेण बृहच्छरीरप्रतिपसा य केचिजीवा वयया उपगच्छन्ति तनुशरीरप्रतिपत्ती च केचिदपगच्छन्ति इत्युच्यते तत्राप्युच्यते ॥ न च पर्यायानप्यविरोधो विकागदिभ्यः ॥ ३५ ॥
SR No.011027
Book TitleLecture On Jainism
Original Sutra AuthorN/A
AuthorLala Banarasidas
PublisherAnuvrat Samiti
Publication Year1902
Total Pages391
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy