SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ APPENDIX It डिरे गंभीरत्वर्वभोनिधियोळकरे शुभन्तपः प्रेयसी नि-[1] र्भरहर्ष निट्टेबट्टोप्पिरे नेगळदनिळा[ भागदोलु ] भव्यसेव्याचरण श्रीपुष्पद [न्त ] मतिपतिष्टतमध्याह्नकल्पदुमांकं ॥ [९] कामेभकुंभस्थळमेदसिंहो मोहाद्विनिर्दारणवज्रदंडः । बाभाति चारित्र पवित्रगोत्रः श्रीपुष्पदंतो मलधारिदेवः ॥ [१०] अजनि जनितबोधस्तस्य शिष्यो विनेयव्रजकुमुद कुळानां कौमुदीनाथकल्पः । कुनयकुजकुठारो भारतीकर्णपूरः स जयति शुभकीर्तिः कीर्तिकान्तामनोजः ॥ [19] तदीयशिष्यो भुवि भव्यसेव्यः सिद्धान्तरत्नाकरवर्धनेंदु [1] गोवर्धनो वर्धितजैनधर्मः शशांकसंकाशयशःप्रकाशः ॥ [१२] तस्यानुजो मनोजारिरिवारामामनः क्रमः । नेमिचंद्रः शरश्चंद्ररुद्रकीर्तिश्रियः पतिः ॥ [१३] जयति जगती तळेश्वरशिरोमणिद्युतिशतप्रचुंषितश्चरणः । श्रीगोवर्धनशिष्यस्त्रिभुवनचंद्रो निरस्तदुस्तरतंद्रः ॥ [ १४ ] स्वस्त्यनवरतनतनरनाथनागेंद्र नाकिनायक निकाय कमनी यकनकमयमकुटतटघटितहठदरुणमणिगणकिरण रागरंजितचरणसरसी रूह भगवद हेत्परमेश्वरपरमभट्टारकमुखकमळविनिर्गतस दस दादिवस्तुस्वरूपनिरूपणप्रवणराद्धांतादिसमस्तशास्त्रामृतपारावारपारहश्वरुं । षडनाय तनवि ततजीमूतमातरिश्वरं । द्वादशविधविराजमानतपोराजाधिराजरुं क्राणूर्गणभगणताराराजरं । चारुचारित्रचंदनोद्यानलीलाविहार विध्वस्तदुस्तर दुष्कर्म धर्मरुं । परिपाळितपरमजिनधर्मरुं । निरवधिनिरुपमाननित्यानंदनंदस्परमसमरसी भावसमधिष्ठितनिष्ठानिर। कृतनिखिळविभावरुं । अप्रतिहतप्रभावरुं । निरस्तकेश्वरस्याद्वादसमयशासनशिळापट्टरुं । सरससरस्वतीललाटपट्टरुं । क्षीरनीराकरहारनीद्दारनिर्मळयशः प्रसरसुधाधवळित दिगंगनानिळ्यरुं । प्रबळमदनप्रळयरुं । संयमशरधिसमुपजनितसकळगुणमणिगणाळंकाररुं । चातुर्वर्णश्रवणसंघाधाररुं । श्रीशुभकीर्तिसैद्धान्तिदेवपादाराधकरुं । भव्यप्रबोधक रुमप्प श्रीमन्नेमिचंद्र पंडितदेवश्विरं जीयात् ॥ हिन्दी सारानुवाद -- जिनशासनप्रशंसा । मूलसंघ, उससे कुन्दकुन्दान्वय, उससे क्राणूरगण और उससे तिन्त्रिणीक गच्छ निकला । (पद्य ३-१४ तक निम्नप्रकार की पट्टावली दी गई है चतुर्मुख (सिद्धान्तदेव ) 1 कुछ पीढ़ी बाद वीरणन्दि रावणन्दि ( रामनन्दि ) पद्मनन्दि मुनिचन्द्र कुलभूषण 415 अर्हन्दि 1 कुछ पर्दिके बाद पुष्पदन्त ( मलधारि ) शुभकीर्ति गोवर्धन त्रिभुवनचन्द्र अन्तमें (४०-६२ पंक्तियोंमें ) नेमिचन्द्र पण्डितदेवके अनेक गुणोंकी स्तुति की गई है। नेमिचन्द्र
SR No.011025
Book TitleJainism in South India and Some Jaina Epigraphs
Original Sutra AuthorN/A
AuthorP B Desai
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1957
Total Pages495
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy