SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ JAINA EPIGRAPHS: PART II TEXT 1 Śrīmat-parama-gambhira-Syād-vād-amōgha-lāṁchhanaṁ 2 jiyā [t] = trailōkyanathasya śāsanam Jina-sasanam | [1*] 3 Svasti [*] Samasta-bhuvanasraya Śri-Prithvi 4 vallabha Mahārājādhirāja Paramesvara Pa 5 ramabhaṭṭārakam Satyasraya-kula-tilakam Chaluky-ābha6 ranam Śrima [*]-Tribhuvanamalla-devaru Jayamti-pu7 rada neleviḍinolu sukha-samkathā-vinōdadim rā 8 jyam-geyyuttamire @ Svasti [*] Samasta-sāstr-āmṛita9 pārāvāra-pāragarum tad-ukta-tapo-nushṭhāna-nishthi 10 tarum sakal-ēlāpāla-mauli-lāļita-chāru-charan-ā 11 ravimda-dvaṁdvarum nirasta-dvandvarum tushāra-hāra-Hara-has-ă 12 bhāsa-kirttigaļuṁ | jñāna-nidhāna-dipavarttigaļum [*] Mamtravādi13 Makara-dhvajarum [*] paravādi-gaja-mrigarajarum [*] Ma[ du ]va14 gap-ambara-bhānugalum [*] Sri-Virapura-Tirth-adhipatigalu15 mappa Śrīmat-Prabhachandra-Traividya-bhaṭṭāraka-dēvas – chiram jiyat II 16 Jina-pati-mata-tattva-ruchir nnaya-pramāņa-pravīņa-nisita-ma17 tih para-hita-charitra-patro babhau Prabhachamdra-yati 1 18 nathaḥ [2] Khyātas Traividy-apara-nāmā Śri-Ramachandra-muni19 tilakaḥ pri(ri)ya-sishyaḥ Traividya-Prabhēmdu-bhaṭṭārakō lōkē @ [3*] 20 Svasti [*] Yama-niyama-svädhyāya-dhyana-dhāraṇa-maun-ā21 nushṭhāna-japa-samādhi-sila-sampannarum nuḍidu matt-enna22 rum Kamchi-pura-dvara-kavāṭa-puta-bhedan-abhichāra-hō23 ma-sadhakarum virōdhi-kul-āraṇya = pāvakaruṁ [*] Chatur-vvēda. 24 pārāvāra-paragarum bahuvidha-vachana-rachana-pra 1 T H 25 viņarum Chavushashți-kalānvita-vasumati-girvvāņaruṁ | hēma26 kumḍala-Jvālinī-dēvy-ākarshaṇarum samasta-vidyā-visēshaṇa27 rum saran-agata-vajra-pamjararum vairi-dik-kumjararum [*] Sri28 Nārāyaṇa-dēva-pada-pamkaja-bhramararum appa Sri 200 M 29 mad-agraharam Sēḍimbada aśēsha-Mahājana-Muṁnnü 30 rvvarum sthiram jiyāt @ Naraniṁd aggada Khāṁḍavam negalda 31 Lamka-dvipam-amt omdu vānaranim Traipuram orvva tāpasana kimchin-matra = = 32 köp-agniyim paribham-bettuvu dēva-nirmmita gaḍan tam em 33 du nichcham nirākarisutt irppudu perchchi tējad-odavim Sēḍimba34 d=adambaram @ [4] Svasti [*] Śrimach Chāļukya-Vikramavarshada 48 ne 35 ya Sōbhakrit-samvatsarada Magha-suddha 10 Sōmaváradaṁdu 36 asesha Mahajanam Münürvvarum Seḍimbadalu basadiyam
SR No.011025
Book TitleJainism in South India and Some Jaina Epigraphs
Original Sutra AuthorN/A
AuthorP B Desai
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1957
Total Pages495
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy