SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 286, JAINISM IN SOUTH INDIA : 52 mattaruvare törhțap - ordu garam = -basadiyim tenkaluṁ paduvaluv = i da hattu manega!ma (!uma )n = ā-keyge mūďalu Piriya-Melakuṁdegimd = Alūrige põda batte: 53 temka neţța kalı paduva Nilanūra vola-vēre i badaga Hattikuṁdeya hola-võre yivu chatussime Yiṁt = i-vșittig = ella maru-vaņav=eradu gadyāṇa ponnam tettu 54 tamma gurukulam Śri-Müla-samghada Dösiga-gañada Pustakagachohada Piriya-samudāyam Sri-Bāļachamdra-siddhāṁta-dēvara sishya-prasishyasamtatiya naishthika 55 tapõdhanar=idd = i-dharmmamam yatnadiṁ pratipāļisuvamt.āgi Rakkasayya-nāyakar = kkottar=imt=ivu modalāgiy=anēka-dāna-dharmma-paropakāramgaļiṁ purushārttha 56 mam saphaļa māļi tamma putra-pautrādigaļuv = arasugal(ļu)m=ikramadim nadeyisuvaṁt-āgi śāsanamam māļi punya-kırtti-śāsanaman= achamdrārkka 57 sthāyiy-āgi nilisidaru i nela nilvinegam bhadram śubham mamgalam @ I-dharmmavan =ār-orvvar = i-vșitti-sahitam rakshisida mahā-purusharu Kurukshētra i Vāraņā 58 si 1 Gamgei Prayāge i Argghyatīrttha i Payoshại , Gage 1 Yamnă-dövi | Narmmadā-dēvi Tāvi i Gödāvari Tumgabhadrā yiṁt = i-punyanadigaļalur pāpa-kshyam = eni 59 suva mahā-tīrtthagalalum = ubhaya-mukhi kõți kavileya kõduń kolagumaṁ ponnalum pańcha-ratnadalum kattisi chatur-vvēda-pāragar = appa Asamkhyā 60 ta Brāhmaṇarggam mahā-tapādhanarggam dānamaṁ kottant = appa phalavan - eydi svargadal = ananta-kālam sukham-irpparu @ Mad-vamsajār=paramahipati-vamsajā 61 vā pāpād = apēta-manaső bhuvi bhāvi-bhūpā yē palayanti mama dharmmam=imam samastam tēshāṁ mayā virachito =ñjalir = ēsha mūrdhni u [23 *] Sāmā 62 nyo =yam dharmma-sētur = nri(nri )pāņāṁ kālē kālē pālaniyo bhavadbhiḥ sarvvān = ētān= bhāvinar = pārtthivēndrān=bhūyo bhūyo yāchatē Rāmachandraḥ [ 24 *] 63 Vasudhā babubhir = dattā rājabhiḥ sagarādibhiḥ yasya yasya yadā bhūmis = tasya tasya tadā phalań 11:25*] Sva-dattalā )ṁ para-datta(ām vā yo harēta va 64 suṁdharāṁ shashțir = vvarsha-sahasrāņi vishthāyām jāyatē krimihi (b) [ 26 *] Na visham visham=ity =ābu( hur =)dēvasvam visham - uchyatē vishain = ēkākinan
SR No.011025
Book TitleJainism in South India and Some Jaina Epigraphs
Original Sutra AuthorN/A
AuthorP B Desai
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1957
Total Pages495
LanguageEnglish
ClassificationBook_English
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy