SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ (५१) [206] सं० २००० मा बर्षे सिते १२ ॥ बृहत् खरतर गठे यु० ज० श्री जिनरङ्ग सूरिः शाखायां शि० चरण रेणुना दीप बिजयाया: स्थापिते । श्री कीर्त्ति बिजयायां --चरण सरसीरुदे प्रतिष्ठितं । साध्वी ॥ श्री सोजाग्य बिजयाया । पादपद्मं प्रतिष्ठितं । [206] सम्बत १८४० शाके १७१३ बर्षे मिति बैशाख शुक्ल ३ तिथौ भृगु बासरे श्री मत् खरतर हारक श्री जिनरङ्ग सूरि शाखायां साध्वी महत्तरा मति विजयाकस्य पाडुका शिष्यनी रूपविजिया पावापूरी मध्ये प्रतिष्ठापितेः [207] ॥ श्री संवत १९३१ का मिति माघ शुक्ल दशमी तिथो चन्द्र बारे श्री मट्टब्लॉका गुराधिपति || श्री पूज्याचार्य जी श्रीश्री १००८ श्रीश्री अक्षयराज सूरिजी चरण कमलो स्थापितो श्री अजयराज सुरिजिः प्रतिष्ठितं च श्री शुजंजवतु = [208] ॥ उं नमः ॥ संवत १८१५ वर्षे माघ मासे शुक्लपक्षे षष्ठी तिथौ गुरुवासरे श्री महाबीर जिनवर चरण कमले शुने स्थापिते । हुगली वास्तव्य उस वंशे गांधि गोत्रे बुलाकी दास तत्पुत्र साद माणिक चंदेन श्री क्षत्रीयकुंम नगर जन्मस्थाने जन्मकल्याणक तीर्थे जीर्णोद्धारं करापितं ॥ स्वपरयोः शुजाय ॥ १ यावन्नभस्तले सूर्य चंद्रमसौ स्थितौ बरौ तावन्नंदतु तीर्थोयं स -1 [209] ॥ नमः ॥ संवत १८१९ वर्षे श्री महाबीर जिन चरण कमले स्थापिते श्री क्षत्री कुं संघाटे साह माणिकचंदेन जीर्णोद्वार करापितं ॥ श्री रस्तु ॥
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy