SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ( ४० ) विं यो वंशे डूगढ़ गोत्रे बाबु प्रतापसिंह पुत्र राय बहादुर धनपतसिंहेन कारापितं मधार पूर्णिमा श्रीमद्विजय गछे जहारक श्री जिन शांतिसागर सूरिजिः ॥ [168] ॥ सं० १९३३ मा । शु । ११ श्री मल्लिजिन बिंवमिदं मकसुदावाद बास्तव्य श्रोश . बंशीय पक गणोपासक डूगड़ गोत्रीय बाबु प्रतापसिंहस्य जार्या महताव कुंवरिकस्य लघु पुत्र राय धनपतसिंहेन कारापितं प्रतिष्ठितंचाचाय्र्येण अमृतचंद्र सूरिणा लुकागठीयेन ॥ श्री मिथिलापुरवरे । [169] सं० १९३३ मि । मा । सु । १२ श्री नमिजिन बिंवमिदं मकसूदाबाद बास्तब्य श्रोश बेशीय पकगणोपाशक डूगड़ गोत्रीय बाबु प्रतापसिंहस्य जार्या महतात्र कुंवरिकस्य लघु पुत्र राय धनपतसिंहेन कारापितं प्रतिष्ठितं चाचार्येण अमृतचंद्र सूरिणा कागठीयेन सीतामढ़ी मिथिलायां । पंचतीर्थी पर । [170] ॥ सं० १५ आषाढादि ए६ बर्षे आषाड़ शु० ११ दिनेः रा० जएकारी गोत्रे नं० सिवा मा० रत्नादे पु० ज० हेमराज वेला जा० वालहदे पु० पता चिंवं कारापितं पुण्यार्थं श्री संर गछे ज० श्री साल सूरिजिः प्रतिष्ठितं ।। सू० तानाकेन कृतं ।
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy