SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ( २३९) परम पावकेण संधत् १२२६ वैशाख सुदि ५ गरी सफल त्रिलोकी तलामोग भ्रमेण परिश्रांत कमला विलासिमी विश्राम विलास मंदिरं अयं मंडपो निर्मापितः ॥ तथा हि. नाना देश समागते वनवैः खी पंसवर्ग मुंहु र्यस्य -- -- पाव लोकन परेनों तमिरासाद्यते। स्मारं स्मारमथो पदीय रचना वैविध्य विस्फूर्जितं तैः स्वस्थान गतेरपि प्रतिदिन सोरकठमावर्ण्यते ॥१॥विश्वरावर वधू तिलक किमेतल्लीलारविंदमध किं दुहितुः पयोधेः। दत्त सुरै रमृत कुंड मिदं किमत्र यस्यावलोकनविधी विविधा विकल्पाः ॥५॥ ग पूरेण पातालं ... प महीतलं । तुंगत्वेन नमो येन व्यानशे भुवन त्रयं ॥ ६॥ किं च ॥ स्फूर्जटुपोमसर: समीनमकरं कन्यालिकुमाकुलं मेषाढय सकुलीरसिंह मिथुनं प्रोद्यवृषालंकृतं । ताराकैरवमिंदुधाम सलिलं सद्राजहंसास्पदं यावत्तावदिहादिनाथ भवने नंवादसी मंडपः ॥ ७ ॥ कृतिरिय श्री पूर्ण भद्र सूरीणां ॥ भद्रमस्तु श्री संघाय ॥ 1899 ) ओं ॥ संवत् १२२१ श्री जावालिपुरीय कांचनगिरि गढ़स्योपरि प्रभु श्री हेम सूरि प्रयो. धित गूर्जर घराधीश्वर परमाईत चोल्लक्य ॥ महाराजाधिराज श्री कुमार पाल देवकारिते श्री पार्श्वनाथ सत्कमूल विंव सहित श्री कुवर विहाराभिधाने जैन चैत्ये। सद्विधि प्रष नाय वृहद्गच्छीय वादीद्र देवाचार्याणां पक्षे आचंद्रार्क समर्पिते । सं० १२१२ वर्षे एतद्वेशाधिप चाहमान कुलतिलक महाराज श्री समर सिंह देवादेशेन मा० पासू पुत्र मां. यशोवीरेण समुदते । भी मद्राजकुलादेशेन श्री देवा चार्य शिष्यैः श्रो पर्ण देवाचार्यः । सं० १२५६ वर्षे ज्येष्ठ सु. ११ श्री पार्श्वनाथ देवे तोरणादीनां प्रतिष्ठा कार्ये कृते। मूल शिखरेच कनकमय ध्वजा दंडस्य ध्वजा रोपण प्रतिष्ठायां कृतायां । सं० १२१८ वर्षे दीपोत्सव दिने अभिनव निष्पसप्रेक्षा मध्य मंस्पे श्री पूर्णदेव सूरि शिष्यैः श्री रामचंद्राचार्यः सुवर्णमय कलसारोपण प्रतिष्ठा कृता । सुमं भवतु ॥ छ ।
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy