SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ( २३७ ) मनाव कलितो भूपत्तिमांगार्चितः। योषिस्पीन पयोधरांतर सुखामिष्वङ्ग सन्ताडितो यः श्री मान्हरि धर्म उत्तम मणिः सदंश हारे गुरी ॥२॥ तस्माद्वभूव भुवि भूरि गुणोपपेतो धूप प्रभूत मुकुटार्चित पाद पीठः। श्री राष्ट्रकूट कुल कानन कल्प वृक्षः श्री मान्विदग्ध नृपतिः प्रकट प्रतोपः ॥३॥ तस्माद.प गुणान्वित तमा कीर्चः परं भाजनं संभूतः सुतनुः सुताति मतिमान् श्री मंमटी विश्रुतः । येनास्मिनिज राज वंश गगने चंद्रायितं चारणा तेनेदं पितु शासनं समधिकं कृत्वा पुनः पाल्यते ॥॥ श्री बलभद्राचार्य विदग्ध नप पूजितं समभ्यर्थे । आचंद्राकं यावद्वत्त अवते मया प्रपाल्यते सर्वम् ॥५॥ श्री हस्ति कुडिकायां चैत्य गृहं जन मनोहरं मक्त्या । श्री मालभद्र गुरोर्यद्विहितं भी विदग्धेन ॥ तस्मिल्लोकान्समाय नाना देश समागतान । आचंद्राक्कं स्थितिं यावच्छासनं दत्त मक्षयं ॥७॥ रूपक एको दयो बहतामिह विशतेः प्रत्रहणानां । धर्म ----क्रय विक्रयेच तथा ॥ संभूत गंध्या देयस्तथा वहंत्याश्च रूपकः श्रष्टः। घाणे घटेच कर्क देयः सर्वेण परिपाट्या ॥६॥ श्री अहलोक दत्ता पत्राणां चोल्लिका त्रयोदशिका। पेरुलक पेल्लक मेतद् चूत करैः शासने देयं ॥१०॥ देयं पलाश पाटक मर्यादावर्तिक - - - प्रत्यर घट्ट धान्याढकं तु गोधूम यव पूर्ण ॥११॥ पेड्डा च पंच पलिका धर्मस्य विश्वोपक स्तथा मारे। शासन मेतत्पूर्व विदग्धेन राजेन रदत्तं ॥१२॥ कासकोस्य कुंकुम पुर मांजिष्ठादि सर्व मांडस्य। दश दश पलानि सारे देयानि विक -- -- ॥१३॥ आदानादे तस्मादाग द्वय महंतः कृतं गुरुणा। शेषस्ततीय भागो विद्या धनमात्मनो विहितः॥११॥राज्ञा तत्पुत्र पोत्रैश्च गोप्ट्या पुरजनेन च। गुरुदेव धनं रक्ष्यं नापेक्ष्यं हितमीप्सुभिः ॥१५॥ दस्ते दाने फलं दानोस्पोलिते पालनास्फलं । अक्षिता पेक्षिते पापं गुरु देव धनेधिकं ॥१६॥गोधम मुदग यव लवण रालकादेस्तु मेयजा तस्य । द्रोणम् प्रति माणकमेक मत्र सवेंण दातव्यं ॥१७॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिमिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥१८॥ राम गिरि नंद कलिते विक्रम काले गते तु शुचिमासे। श्री मद्वलभद्र गुर्विदग्ध राजेन दत्त मिदं ॥१०॥ नवसु शतेषु गतेषु तु षण्णवती समधि केषु माघस्य कृष्ण कादश्यामिह समर्थितं ममद नूपेण ॥२०॥ यावद भूधर भूमि भानु भरत भागीरथी
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy