SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ( २३४) शेखर नख श्रेणीषु विम्योदयात् । प्राय कादशभिग्गुणं दशयतो शक्रस्य शुम्मदृशां कस्य स्योद्गुण कारको न यदि वा स्वच्छात्मनां सङ्गमः ॥२॥ - - क्त - - नासरकरीलोप शोसितः। सुशेखर . - लो मर्द्धि रूढो महीमतां ॥३॥ अमि बिभ्रचिं काता सावित्रों चतुराननः हरिव िवभूवात्र भूविक्षनवनाधिकः ॥४॥ सकल लोक विलोचन पंकज स्फुरदनं बुद बाल दिवाकरः। रिप बध्वदनेन्द हृत यतिः समुदपादि विदग्ध नपस्ततः ॥५॥ स्थाचार्य या रुधिर बचनेर्वासुदेवाभिधाने बोधं नीतो दिनकर करैन्नीर जन्मा करो व। पूर्व जैनं निमिव यशो कारयदस्तिकुण्ड्यां रम्यं हम्मे गुरु हिम गिरेः शृङ्ग शृङ्गार हारि ॥६॥ दानेन तुलिस बलिना तुलादि दानस्य येन देवाय । मागद्वयं व्यतीर्यत भागश्चाचार्य वर्याय ॥७॥ तस्मादच्छुद्ध सत्त्वो मंमटाख्यो महीपतिः । समुद्र बिजयी श्लाघ्य तरवारिः सदूर्मिकः ॥८॥ तस्माद समः समजनि समस्त जन जनित लोचनानंदः। धवलो बसुधा ब्यापी चंद्रादिव चन्द्रिका निकरः ॥६॥ अक्तवाधाट घटाभिः प्रकदमिव मद मेदपाठे भटानां जन्ये राजन्य जन्ये जनयति जनताजं रणं मज राजे। श्रीमाणे प्रणष्ट हरिण इव भिया गूजरेशे विनष्ट तत्सैन्यानां शरण्यो हरिरिव शरणेयः सुरणा बभूव ॥१०॥ श्री मलम राज भूभुजि भजै जत्य भंगां भुवं दंडैभण्डन शौंड चंड सुझटै स्सस्याभिभून विभुः। यो दैत्योरव तारक प्रभृतिभिः श्री मान्महेनं परा सेनानीरिव नीति पौरुष परो नैषोत्परां निवृतिं ॥११॥ यं मलादुद मूलयदगरू बलः श्री मल राजो नपो दर्पा धो धरणो बराह नृपतिं यद्वद्द वापः पादपं । आयातं भविकां दिशी कममिको यस्तं शरण्यो दधो दंष्ट्रायानिव रूढ मूढ महिमा कोलो मही मण्डलं ॥१२॥ इत्यं पृथ्वी पर्तृभिर्नाथ मानः सा -. - सुस्थितैरास्थितोयः । पायो नायो वा विपक्षात्स्व पदां रक्षा कांक्ष रक्षणे बढ़ कक्षाः ॥१३॥ दिवाकरस्वेव करैः कठोरैः करालिता भर कदम्बकस्य। अशि श्रियं ताप हृतोरुताप यमुन्नतं पादप वज्ज नौधा ॥११॥ धनुर्द्धर शिरोमणे रमल धर्ममभ्यस्यतो जगाम जलधेग्गुणो गहरमध्य पारंपरं। समोयुपि सन्मुखाः सुमुख मार्गणानां गणाः सतां चरितमद्धतं सकलमेव
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy