SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ( २२३ ) मोद भतो मजंते। यमादि देवो दुरितं महंतु ॥२॥ दुर्वा प्रसारः सबट प्रसारः । कन्छ प्रसारो ब्रतति प्रसारः। इमे समे कोदितमेऽपिमागेऽपत्य प्रसारस्य न यांति यस्य ॥३॥ गीर्वाण सालो नहि काष्ठ भावात् । तथा पशुस्वान्नहि कामधेनुः। मृदा विकारान्नहि काम कुंभश्चिंतामणिन्नव च करत्वात् ॥४॥ सूर्या न तापाकुलता करत्वात् । सुधाकरोनैव कलंकवत् त्वात् ॥ सुवर्ण शैलो न कठोर भावात् । नाभ्यंगजातेन तुलामुपैति ॥५॥ दुग्धो दधौ संस्थित तोय विंदून। पुष्पोच्चयान्नंदन कानन स्थान् । करोत्करान् शारद:चन्द्र सस्कान् । कश्चिन्मिमीतेन गणान् यगादेः ॥६॥ यस्माद् जगत्यां प्रावति विद्याः। सुर्पव्वलोकादिव काम गव्यः । दुग्योऽपि वाच्छाधिक दान दक्षाः । पुष्णातु एण्यानि स नामि सूनुः ॥७॥ यतोतराया स्त्वरिसं प्रणेशु। मृगाधिराजा दिव मार्गः पूगाः । यद्वा मयूरादि वले लिहानाः । स मारु देवो भवसाद विभूत्यै ॥६॥ राठोड वंश ब्रतति प्रताना नीकोपमो नीक निकाय नेता। राजाधिराजो जनि मल्ल देव । सिरस्कृतारि प्रति मल्ल देवः ॥ ६॥ तस्मौरसस्सम जनिष्ट बलिष्ठ बाहुः प्रत्यर्थिता पनकदर्थन पर्व राहुः। श्री मल्लदेव नृप पह सहस्र रश्मिः। श्री मानभूदुदय सिंह नृपः सरश्मिः ॥१०॥ कम धज कुल दीप: कांति कुल्या नदीप। स्तनु जित मधु दीपः सौम्यता कौमुदीपः। नपतिरुदय सिंहा स्व प्रतापास्त सिंह सितरद मुचुकुंदः सर्व नित्या मुकुन्दः ॥११॥ राज्ञां समेषामय मेव वृद्धो। वाच्यस्तद न्यरथ वृद्ध राजः। यस्येति शाहिर्विरुदं स्मदया। दकरो वर्वर वंश हंसः ॥१२॥ तस्पट्ट हेम्नः कष पट्ट शोमा । मबीभरत्संप्रति सूर सिंहः । यो माष पेषं द्विषतः पिपेष। निर्मल कार्ष कषितार्तितांतिः ॥१३॥ राज्य श्रियां साजन मिटु घामा। प्रताप मंदी कृत चह धामा। संपन्न नागावलि नाव सिंहः पृथ्विी पती राजति सूर सिंहः ॥११॥ प्रतापतो विक्रम रच सूर्य। सिंही गती व्योम वनं च भीती। अन्वयसो नाम जगाम सूर्य । सिंहे तियः सर्व जन प्रसिद्धं ॥१५॥ यदीय सेनोच्छलित रजोभि । मलीमसांगो दिनसाधि नायः । परो दया वस्त मिषेण मन्ये। स्नात् प्रबंशं कुरुते विनम्रः ॥२६५ अप्येक मीहेतन
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy