SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ (१०) ( 367 ) •॥ संवत् १८२५ वर्षे माघ सुदि ३ गुरौ विरानी गोत्रीय साह खुसाल चंदेन श्री अनंत प्रभु पादुका कारापिता प्रतिष्ठिताच सर्व सूरिभिः श्रीमत्तपा गच्छे ॥ श्री रस्तुः । ( 368 ) ॥ संवत् १९३१ वर्षे माघ शु०१० चंद्रे श्री अनंत नाथ जिनेन्द्रस्य चरण पादुका जीर्णोद्धार रूपा। श्री संघेन स्थापना कारापिता । मलघार पूर्णिमा श्री मद्विजय गच्छे प्रहारक । श्री शांति सागर सूरिभिः प्रतिष्ठितं । स्थापितं । ( 389 ) ॥ सं १९१२ वर्षे शाके १७७७ मिते मापोत्तम माषे मार्गशीर्ष कृष्ण पक्षौ नवमी तिथी सोमवासरे विजय योगे कंस लग्ने यो सम्मेत शैले श्री धर्मनाथ चरण पादुका प्रतिष्ठिता वृहत् खरतर अहारकोत्तम प्रहारक श्री जिन हर्ष सूरीणां । पद प्रजाकर श्री जिन महेंद्र सूरिभिः स साधुभिः कारिताश्च वाराणसीस्य श्री संघेन कालिपुरस्य संघेनया। ( 370 ) ॥ संवत् १९३१ माघे । शु। १० तिथी श्री धर्मनाथ जिनेंद्रस्य चरण पादुका जीर्णोद्धार रूपा । मम्बई वास्तव्य । सेठ नरसिंह भाई । केसवजी केन स्थापना कारापिता। पूर्णिमा विजय गच्छे । जं। य ।प्र। अहारक जिन शांति सागर सूरिभिः । प्रतिष्ठितं ॥ स्थापितं च । शुभं भवतु ॥ ( 31 ) । संवत् १८२५ वर्षे माघ सुदि ३ गुरौ विरानी गोत्रीय साह खुसाल चंदेन श्री शांति नाथ पादुका कारापिता प्रतिष्ठितं च सर्व सूरिभिः श्री मनपा गच्छे ।
SR No.011019
Book TitleJaina Inscriptions
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year1918
Total Pages326
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy