SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ( xviii ) मणि-कणय-रयण-रुप्पय-पित्तल-मुत्ताहलोवलाईहि । पडिमालक्खणविहिणा जिणाइपडिमा घडाविन्जा। -Srāvakācāra, 390. Images can also be made of sphatika, but the use of clay, wood and plaster has been ruled out for preparing the images : स्वर्णरत्नमणिरौप्यनिर्मितं स्फाटिकामलशिलाभवं तथा । उत्थितांबुजमहासनांगित जैनबिम्बमिह शस्यते बुधैः ।। -Pratisthāpatha, 69. Vardhamāna Sūri in his Acāradinakara has restricted the use of bronze and lead in making the icons, but allows the use of ivory and wood : स्वर्णरूप्यताम्रमयं वाच्यं धातुमयं परम् । कांस्यसीसबङ्गमयं कदाचिन्नव कारयेत् ।। The Jaina texts relate that after the completion of a Jaina temple, one should go along with the artist on an auspicious day and time to select proper type of stone for fashioning the images :' धाम्नि सिध्यति सिद्धे वा सेत्स्यत्यर्चाकृत शिलाम् । अन्वेष्टु सेप्टशिल्पीन्द्रः सुलग्न-शकुने व्रजेत् ।। --Pratisthāsāroddhāra, 1, 49. The authorities have discussed various types of stone suitable for the purpose.- Vasunandi states that white, red, cc. ग्राह्यां शिलां दिने गत्वा शोभने स्नपयेद् बुधः । - Tisnurlharmottara Purana.YC, 25. and उत्तरायणमासे तु शुक्लपक्षे शुभोदये ।। प्रशस्तपक्षनक्षत्रे मुहर्ते करणान्विते ।। गच्छल्लिङ्ग समुद्दिश्य वन चोपवन गिरिम् ।। __- Muyamala, 33, 19-20. 2. श्वेतश्च पद्मवर्णश्च कुसुमोपरसन्निभम् । पाण्डुरो मुद्गवर्णश्च कापोती भृङ्गसन्निभ: ॥ ज्ञेया: प्रशस्ता: पाषाणा: अष्टावेते न संशयः । कृष्णवर्णा शिला या तु शुक्ला हीरकसंयुता। -Visrudharmottara Purana. III. 90, 21-22. and
SR No.011018
Book TitleJaina Iconography
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherMotilal Banarasidas
Publication Year1974
Total Pages247
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy