SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ( xii ) In the Siva Purana, he is referred to as one of the Yogāvatāras of Lord Siva : दधिवाहरच ऋपभो मुनिरुग्रोऽत्रिरेव च । —Siva Purāņa, VII, 9, 3. At another place in the same Purāna, his oneness with Siva has been described in a remarkable manner: इत्थंप्रभाव ऋषभोऽवतारः शंकरस्य मे । सतां गतिर्दीनबन्धुर्नवमः कथितस्तु नः || — Siva Purāna, 1, 47. ऋषभाद्भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः । कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान्मखान् ।। अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः । तपसे स महाभागः पुलहस्याश्रमं ययौ || वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । तपस्तेपे यथान्यायमियाज स महीपतिः ।। तपसा कपितोऽत्यर्थं कृशो धमनिसन्ततः । नग्न वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥ ततश्च भारत वर्षमेतल्लोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ — Visnu Purana, ऋषभाद्भरतो जज्ञे वीरः पुत्रशताद्वरः । सोऽभिषिच्यर्षभः पुत्रं महाप्राव्राज्यमास्थितः ॥ तपस्तेपे महाभागः पुलहाश्रमसंश्रयः । हिमा दक्षिणं वर्षं भरताय पिता ददौ । तस्मात्तु भारतं वर्षं तस्य नाम्ना महात्मनः । II, 1, 27-32. —Mārkandeya Purāna, 50 39-41. नाभिस्त्वजनयत् पुत्रं मेरुदेव्यां महाद्युतिः । ऋपभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् ॥ ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः । सोऽभिषिच्याथ भरतः पुत्रं प्राव्राज्यमास्थितः ॥ हिमा दक्षिणं वर्ष भरताय न्यवेदयत् । तस्मात्तद् भारतं वर्षं तस्य नाम्ना विदुर्बुधाः || and also ऋषभाद् भरतो भरतेन चिरकालं धर्मेण — Vayu Purāna, 31, 50-52. पालितत्वादिदं भारतं वर्षमभूत् । — Nrsimha Purāna, 30, 7.
SR No.011018
Book TitleJaina Iconography
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherMotilal Banarasidas
Publication Year1974
Total Pages247
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy