SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 48 vinti puno puno tahim tahım c'eva parabhava-taru-gana-gahane koddāla-kulıya-dālana- (23b) salıla-malana-khumbhana-rumbhana-analânıla-viviha - sattha - ghattana - paropparâbhihananamārana-vırāhanānı ya akāmakāım, para-ppaogôdīranāhi ya kajja5 paoyanehi ya pessa-pasu-nimitta-osah'āhāra-malehim ukkhanana-ukkatthana-payana-kottana-pisana-pittaI na - bhajjana- phudaṇa - bhañjana - gālana - āmodana - sadana - cheyana - tacchana - viluñcana - patta - jjhodaṇa - aggi - dahan'äiyāim, 10 evam te bhava-parampara-dukkha-samanubaddha adanti samsara bihanakare | jīvā pānâivāya-nirayā ananta-kālam, pi je vi ya iha mãnusattanam āgayā kahım naragā uvvattiya adhanna te vi ya disanti pā15 yaso vikaya-vigala-rūvā khujjā vadabha ya vāmanā ya bahira ya kāna | kuntā pangulā viulā ya mūkā ya mammanā ya andhayagā ega-cakkhü-vınıhayā savellayā vāhi-roga-piliya - app'a uya-sattha-vajjha-bālā | kulakkhan'ukkınna - dehā dubbala - kusamghayana - kuppa20 māna - kusamthiyā kurūvā kivinā ya hīnā hīņa-sattā niccam sokkha-parivajjiyä asuha - dukkha-bhāga-naragão tham sâvasesa-kam mã, evam naragam tirikkha-jonim kumānusattam ca hindamānā | pāvantı anantāım dukkhānı pāvakārī, 25 eso so pana-vahassa phala-vivago | iha-lo10 pāralo10 appa-suho bahu-dukkho mahab-bhao bahu-rayappagadho dāruno kakhaso asão, vāsa-sahassehim muccai, na ya avedaitta atthi hu mokkha tti evam ahamsu Nāya-kula-nandano mahappā jino u Vira-vara30 namadhejjo, kahesi ya päna-vahanassa phala-vivägam - - Chap 2 Describes torments in hell and cycles of birth among lower animals, plants etc along with their attendant sufferings, or human-birth of an unpleasant and ignoble character ¦ Chap 3 Describes imprisonment, punishment with tortures and I death, and torments of hell and cycle of births as before In this connection (p 53a ff) occurs a description of the punishment of thieves who are caught They are, we are told, imprisoned
SR No.011004
Book TitleCritical Introduction to Panhavagara
Original Sutra AuthorN/A
AuthorAmulyachandra Sen
PublisherAmulyachandra Sen
Publication Year
Total Pages74
LanguageEnglish
ClassificationBook_English
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy