SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पुरुषाधिकारः पंचदोपोपसृष्टस्य पारंचिकमनूदितम् । म्युत्सृष्टो विरेदेप सधर्मरहितचितौ ॥ १५६ ॥ दिसंहनना धीरो दशपूर्व कृतश्रमः । जितनिद्रो गुणाधारस्तस्य पारंचिकं विदु ॥१५७॥ चार्यांया' स्यात्तपः सर्वं स्थापनापरिवर्जितम् । सप्तमासमपि प्राज्य न पिंछच्छेदमूलम् ॥ ११८ ॥ प्रियधर्मा बहुज्ञानः कारणावृत्यसेवकः । ऋजुभावो विएतैस्तैर्द्विकैद्वात्रिंशदाता ॥ १२६॥ द्वाविप्रियधर्माचा घष्टाचार्यादिका पुनः । गर्विताथा दशोद्दिष्टास्तेभ्यो देयं यथोचितम् ॥ १६० ॥ तेऽधवा पचधोद्दिष्टा स्थानेष्वेतेष्वनुक्रमात् । श्रात्मोभयतरावन्यतरशक्तश्च नोभयः ॥१६१॥ परतरोऽपि निर्दिष्टस्त एवं पंच पुरुषा । न्यायं तथैतेऽपि सप्त भाज्या गणेशिना ॥१६५॥ प्रायश्चित्तं गुरूद्दिष्टमग्लानः सन् करोति य. ! वैयावृत्यं न शेवेत स श्रात्मतर ईरित ॥ १६३ ॥ प्रायश्चितं गुरूद्दिष्ट सुबह्नपि करोति यः । वैयावृत्यं च शुद्धात्मा द्वितरोऽसौ प्रकीर्तित ॥१६४॥ सर्वागजातगेमांचा वैयावृत्यं तपो महत् । लाभद्वयं सुमन्वान श्रेष्ठत्वे पुत्रलाभवत् ॥१६५॥ वैयावृत्यं समाधत्त्व तपो वेति गणीरितः । तत एकतरं धत्ते स्वेच्छयान्यतरः स्मृत' ॥१६६॥ वैयावृत्यं न यो वोढु ं प्रायश्चित्तमपि क्षमः । दुर्बलो प्रतिदेहाभ्यामलब्धिर्नोभय स तु ॥ १६७ ॥ दीयमान तपः श्रुत्वा भयादुद्विजते मुहु' । प्रोदवृत्तपांडुरच. सन् ग्लानिमेति प्रकंपते ॥१६८॥ वैमनस्य समाधते रोगमाप्नोति दुर्बलः । प्राणत्याग विधत्ते वा श्रामण्याद्वा पलायते ॥ १६६ ॥ १४३
SR No.011001
Book TitleJain Penance
Original Sutra AuthorN/A
AuthorChampat Rai Jain
PublisherThe Indian Press Allahabad
Publication Year1930
Total Pages156
LanguageEnglish
ClassificationBook_English, Philosophy, & Religion
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy