________________
६१८
भगवई
जुम्मा जाव सिय कलियोगा; विहाणादेसेण कडजुम्मा वि जाव कलियोगा वि । एव नेरइया वि । एव जाव वेमाणिया ||
१२५ सिद्धा ण भते । - पुच्छा |
गोयमा । ग्रोधादेसेण वि विहाणादेसेण वि कडजुम्मा, नो तेयोगा, नो दावरजुम्मा, नो कलियोगा ॥
१२६. जीवे ण भते | कि कडजुम्मपदेसोगाढे - पुच्छा ।
गोयमा । सिय कडजुम्मपदेसोगाढे जाव सिय कलियोगपदेसोगाढे । एवं जाव सिद्धे ||
१२७. जीवा ण भते । किं कडजुम्मपदेसोगाढा - पुच्छा ।
.गोयमा । ग्रोघादेसेण कडजुम्मपदेसोगाढा, नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलियोगपटेसोगाढा विहाणादेसेण कडजुम्मपदेसोगाढा वि जाव कलियोगपदेसोगाढा वि ॥
१२८. नेरइयाण - पुच्छा ।
गोयमा ! प्रोघादेसेण सिय कडजुम्मपदेसोगाढा जाव सिय कलियोगपदेसोगाढा, विहाणादेसेण कडजुम्मपदेसोगाढा वि जाव कलियोगपदेसोगाढा वि' । एव 'एगिदिय-सिद्धवज्जा सव्वे वि" । सिद्धा एगिदिया य जहा जीवा ॥ १२६. जीवेण भते ! कि कडजुम्मसमयद्वितीए - पुच्छा ।
गोयमा' कडजुम्मसमयद्वितीए, नो तेयोगसमयद्वितीए, नो दावरजुम्मसमयद्वितीए, नो कलियोगसमयद्वितीए ॥
१३० नेरइए ण भते ! – पुच्छा |
1
गोयमा ! सिय कडजुम्मसमयद्वितीए जाव सिय कलियोगसमयद्वितीए । एव जाव माणिए । सिद्धे जहा जीवे ॥
१३१. जीवा ण भते । —–पुच्छा ।
गोयमा ! प्रोघादेसेण वि विहाणादेसेण वि कडजुम्मसमयद्वितीया, नो तेयोगसमयद्वितीया, नो दावरजम्मसमयद्वितीया, नो कलियोगसमयद्वितीया ॥ १३२. नेरइयाण - पुच्छा |
गोयमा ! ओघादेसेण सिय कडजुम्मसमयद्वितीया जाव सिय कलियोगसमयद्वितीया वि, विहाणादेसेण कडजुम्मसमयद्वितीया वि जाव कलियोगसमयद्वितीया वि । एव जाव वेमाणिया । सिद्धा जहा जीवा ॥
१३३ जीवे ण भते ! कालावण्णपज्जवेहि किं कडजुम्मे – पुच्छा ।
गोयमा ! जीवपदेसे पडुच्च नो कडजुम्मे जाव नो कलियोगे । सरीरपदेसे
१. एगिदियवज्जा जाव (क, ता, व ) ।