SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ चवीस सतं (चवीसइमो उद्देसो) ३५२. माहिंदगदेवा ण भते । कोहिंतो उववज्जति ? जहा सणकुमारगदेवाण वत्तव्वया तहा माहिंदगदेवाण वि भाणियव्वा', नवर - माहिंदगदेवाणी सातिरेगा भाणियव्वा सच्चेव । एव वभलोगदेवाण वि वत्तव्वया, नवरवंभलोगद्विति सवेह च जाणेज्जा । एव जाव सहस्सारो, नवर - ठिति सवेह च जाणेज्जा । लतगादीण जहण्णकालट्ठितियस्स तिरिक्खजोणियस्स तिसु वि गमएसु छप्पि लेस्सानो कायव्वायो । सघयणाइ बभलोग- लतएसु पच आदित्लगाणि, महासुक्क सहस्सारेसु चत्तारि । तिरिक्खजोणियाण वि मणुसा वि । सेस त चेव ॥ ३५३ श्राणयदेवा ण भते । कोहितो उववज्जति ० ? उववाम्रो जहा सहस्सार देवाण, नवर - तिरिक्खजोणिया खोडेयव्वा, जाव 588 ३५४ पज्जत्तास वेज्जवासाउयसण्णिमणुस्से ण भते । जे भविए प्राणयदेवेसु उववज्जित्तए ? मणुस्साण य वत्तव्वया जहेव सहस्सारेसु उववज्जमाणाण, नवरतिणि सघयणाणि, सेस तहेव जाव प्रणुवधो । भवादेसेण जहणेण तिणि भवग्गहणाइ, उक्कोसेण सत्त भवग्गहणाइ । कालादेसेण जहणेण अट्ठारस सागरोवमाइ दोहिं वासपुहतेहि प्रभहियाइ, उक्कोसेण सत्तावन्न सागरोव - माइ चहिं पुव्वकोडीहिं प्रभहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागति करेज्जा । एव सेसा वि ग्रट्ठ गमगा भाणियव्वा, नवर - ठिति सवेहं च जाणेज्जा | सेस त चेव । एव जाव अच्चुयदेवा, नवर-- ठिति सवेह च जाणेज्जा । चउसु वि सघयणा तिण्णि ग्राणयादीसु ॥ एस ३५५ गेवेज्जगदेवा ण भते । कोहितो उववज्जति ? एस चेव वत्तव्वया, नवर - दो सघयणा । ठिति सवेह च जाणेज्जा ॥ विजय-वेजयत-जयत-अपराजितदेवा ण भते ! कोहितो उववज्जति ? चेव वत्तव्वया निरवसेसा जाव ग्रणुबधो त्ति, नवर --पढम सघयण । से तहेव । भवादेसेण जहण्णेण तिष्णि भवग्गहणाइ, उक्कोसेण पच भवग्गहणाई । कालादेसेण जहण्णेण एक्कतीस सागरोवमाइ दोहि वासपुहतेहि ग्रन्भहियाइ, उक्कोसेण छावट्ठि सागरोवमाइ तिहि पुव्वकोडीहि अमहियाइ, एवतिय काल सेवेज्जा, एवतिय काल गतिरागत करेज्जा । एव सेसा विग्रट्ठ गमगा भाणियव्वा, नवर-- ठिति सवेह् च जाणेज्जा । मणूसलद्धी' नवसु वि गमएसु जहा गेवेज्जेसु उववज्जमाणस्स, नवर - पढमसघयण ॥ - ३५७ सव्वगसिद्धगदेवा ण भते । कनहिंतो उववज्जति ? उववाश्रो जव विजयादीण, जाव— ३५६ १. भ० २४।३४६-३५१ । २ मणूसे लद्धी (स) ।
SR No.010873
Book TitleJainagmo Me Parmatmavad
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmaram Jain Prakashanalay
Publication Year
Total Pages1157
LanguageHindi
ClassificationBook_Devnagari
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy